________________
सूकमुक्का- पुमान् , काव्यं निष्प्रतिभस्तपः शमदयाशून्योऽल्पमेधाः श्रुतम् । वस्त्वालोकमलोचनश्चलमना ध्यानं च वाञ्छत्यसौ, यः कुसंगवल्या सङ्गं गुणिनां विमुच्य विमतिः कल्याणमाकाङ्क्षति ॥ २०॥ संसारवासखिन्नानां, तिस्रो विश्रामभूमयः। अपत्यं च कलत्रं
द्वारं ३८ |च, साधुसंगतिरेव च ॥ २१॥ धनाढ्यता राजकुलेऽभिमानं, प्रियानुकूला तनया विनीताः। धर्मे मतिः सजनसंगतिश्च,8
श्लो. १३ स्वर्गाः षडेते जगतीतलान्तः ॥ २२ ॥ नैवास्वाद्यरसायनस्य रसनात्पीयूषपानाच्च नो, नो साम्राज्यपदाप्तितः प्रतिदिन नो पुत्रलाभादपि । नैवायत्नसुरत्नलाभवशतो नैवान्यतोऽप्यस्ति सा, या संप्रीतिरुदेति सज्जननृणां सद्भिः समं । | संगमात् ॥ २३ ॥ कुसङ्गसंबन्धिसूक्तानि ३८ । स्पृशन्ति भर्नुः प्रायेण, स्वभावमनुजीविनः। लवणोदन्वतस्तीरभुवोऽपि क्षारकुक्षयः ॥ १ ॥ कुसंगतेः कुबुद्धिः | स्यात्कुबुद्धेः कुप्रवर्त्तनम् । कुप्रवृत्तेर्भवेजन्तुर्भाजनं दुःखसंततेः ॥ २॥ दुर्वृत्तसङ्गतिरनर्थपरम्पराया, हेतुः सतां भवति | किं वचनीयमेतत् । लङ्केश्वरो हरति दाशरथेः कलत्रं, प्राप्नोति बन्धमथ दक्षिणसिन्धुनाथः ॥ ३ ॥ तेजोमयोऽपि | पूज्योऽपि, घातिना नीचधातुना । लोहेन संगतो वह्निः, सहते घनताडनम् ॥ ४ ॥ सर्वथा नष्टनैकव्यं, विपदे वृत्तशा
लिनाम् । वारिहारिघटीपार्थे, ताड्यते पश्य झलरी ॥५॥ वरं पर्वतदुर्गेषु, भ्रान्तं वनचरैः सह । न मूर्खजनसंसर्गः, Piसुरेन्द्रभवनेष्वपि ॥६॥ महतामप्यहो दैवादुर्वारा नीचसंगतिः। कर्पूरस्य कथं न स्यादङ्गारेण समं रतिः ? ॥७॥ खलसं-11
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org