________________
सूक्तमुक्ताप्रकाशाय, भवन्ति विपदः सताम् । जायते गुणयोगाय, वज्रवेधव्यथा मणेः॥९॥ संपदा विपदां पात्रं, सत्पात्रं
संपद्विपवल्यां प्रायशो भवेत् । पुष्पाक्षतादिबिल्वानां, संबन्धो मूर्ध्न एव हि ॥ १०॥ आपदामापतन्तीनां, हितोऽप्यायाति हेतुताम् । द्वारं २५
मातृजङ्घापि वत्सस्य, मेधिर्भवति बन्धने ॥११॥ वनानि दहतो वहः, सखा भवति मारुतः। स एव दीपनाशाय, कृशे ४/ कस्यास्ति सौहृदम् ॥१२॥ पातितोऽपि कराघातैरुत्पतत्येव कन्दुकः । प्रायेण हि सुवृत्तानामस्थायिन्योऽभिभूतयः ॥१३॥ सुवृत्तस्यैकरूपस्य, परप्रीत्यै कृतोन्नतेः। साधोः स्तनयुगस्येव, पतनं कस्य तुष्टये? ॥ १४ ॥ कल्याणमूर्तेस्तेजांसि, संपद्यन्ते विपद्यपि । किं वर्णिका सुवर्णस्य, नारोहति हताशने ? ॥ १५॥ महतामापदं दृष्ट्रा, को न नीचोऽपि तप्यते? । काकोऽप्यन्धत्वमायाति, गच्छत्यस्तं दिवाकरे ॥ १६॥ संपदि परोऽपि निजतां निजोऽपि परतामुपैति विपदि जनः । ताराभित्रियते निशि रश्मिभिरपि मुच्यतेऽह्नि शशी ॥१७॥ घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धि, छिन्नं छिन्नं पुनरपि
पुनः स्वाददं चेक्षुखण्डम् । तप्तं तप्तं पुनरपि पुनः काञ्चनं कान्तवर्ण, प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् है॥१८॥ विपद्यपि सदा यस्य, सौमनस्यं स वन्द्यते । विपणिक्रीतमुत्फुल्लं, फुलं शिरसि धार्यते ॥ १९॥ गवादीनां पयो|ऽन्येद्यः, सद्यो वा दधि जायते । क्षीरोदधिस्तु नाद्यापि, महतां विकृतिः कुतः? ॥२०॥ सन्तो न यान्ति वैवण्यमापत्सु पतिता अपि । दग्धोऽपि वह्निना शङ्खः, शुभ्रत्वं नैव मुञ्चति ॥ २१॥ स्वापदि तथा महान्तो न यान्ति खेदं यथा परापत्सु । अचला निजोपहतिषु प्रकम्पते भूः परव्यसने ॥ २२॥ उदेति सविता रक्तो, रक्त एवास्तमेति च । संपत्तौ ॥ २२ ॥ च विपत्तौ च, महतामेकरूपता ॥ २३ ॥ दृश्यतामुदयति स्म यादृशस्तादृशस्तरणिरस्तमीयते । उत्सवव्यसनयोः प्रभुर्विधि
%
+
X
Jain Education Interational
For Privale & Personal use only
____www.jainelibrary.org