SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्त:वल्यां ॥ ९२ ॥ पंचहं धन ओदालिओरे, साधु लोक साधारि ॥ ६४ ॥ मांकड हंस मनाविआरे, खाणि एक खंखालि । त्रिणि रयण तलि राखिआंरे, सित्र मारग अजुआलि || ६५ ॥ निर्मल नीर न पामीओरे, सील सनाह न कीध । नदी मांहि न नाहिओरे, मोरु काज न कीध ॥ ६६ ॥ गाडुं गामि न खेडिउंरे, नीर न पीधुं जाडु । जातई जंतु न टालिआहो, नरग थिउ तस आडु ॥ ६७ ॥ बांभणि कादम कुंथिउंरे, माहि चुमल नवि धोयु । नदी नीर न निह्नविउरे, आंधई आंध बोयु ॥ ६८ ॥ जिणवर जाग न मांडिओरे, पसूअ पांच न होमी । बंभधार न तेडिआहो, ते नर पडिआ भूमी ॥ ६९ ॥ विविधाधिकारसूक्तानि १२७ अपथ्यसेवको रोगी, सद्वेषो हितवादिषु । नीरोगोऽप्यौषधप्राशी, मुमूर्षुर्नात्र संशयः ॥ १ ॥ चारुप्रियोऽन्यदारार्थी, सिद्धेऽन्ने गमनादिकृत् । निःस्वो गोष्ठीरतोऽत्यर्थे, निर्बुद्धीनां शिरोमणिः ॥ २ ॥ विद्वानस्मीतिवाचालः, सोद्यमोऽस्मीति चञ्चलः । शूरोऽस्मीति च निःशङ्कः, स सभायां न राजते ॥ ३ ॥ क्लिष्टोक्त्यापि कविंमन्यः, स्वश्लाघी प्राज्ञपर्षदि । व्याचष्टे चाश्रुतं शास्त्रं यस्तस्य मतये नमः ॥ ४ ॥ उद्वेजकोऽतिचाद्वक्त्या, मर्मस्पर्शी हमन्नपि । निर्गुणो गुणनिन्दाकृत्, क्रकचप्रतिमः पुमान् ॥ ५ ॥ दूतो वाचिकविस्मारी, गीतकारी खरस्वरः । गृहाश्रमरतो योगी, महोद्वेगकरास्त्रयः ॥ ६ ॥ वृश्चिके मात्रिका भग्नाः, क्षये भग्ना भिषग्वराः । स्वभावे तार्किका भग्नाः स्त्रीषु भग्नं जगत्रयम् ॥ ७ ॥ अङ्के स्थिताऽपि युवतिः परिरक्षणीया, संसेवितोऽपि नृपतिः परिशङ्कनीयः । शास्त्रं सुनिश्चितधिया परिचिन्तनीयं, शास्त्रे नृपे च युवतौ च कुतो वशत्वम् ? ॥ ८ ॥ उपाध्यायश्च वैद्यश्च प्रतिभूर्भुक्तनापिका । सूतिका दूतिका चैव, सिद्धे कार्ये तृणोपमाः Jain Education International For Private & Personal Use Only १२७ विविधाधि० श्लो. १-९ ४ ॥ ९२ ॥ www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy