SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्ता- वल्यां गणिका भ्रष्टं नृपं सेवकाः, सर्वः कार्यवशाजनोऽभिरमते नो (भोः) कस्य को वल्लभः? ॥२॥ तावच्चिअ सयलजणो,131१०५ मोनेहं दरिसेइ जाव निअकजं । नियकज्जे संवित्ते, विरला नेहं पवट्ठति ॥ ३॥ कृतमिदमिदं करिष्ये, केवलमिति सरल- हत्यागे मेव चिन्तयसि । त्रुटिदलितसकलवाञ्छ, विलसितमपि चिन्तय विधातुः॥४॥ हा हा दुष्ट! कदर्थितकायैः, क्षिप्तं जन्म श्लो. १७ मुधा व्यवसायैः । काकिण्यर्थे चिन्तारत्नं, हारितमेतदकृत्वा यत्नम् ॥ ५॥ यदयं स्वामी यदिदं सद्म, सर्व चैतन्मिथ्या छद्म । यदयं कान्तो यदियं कान्ता, सोऽयं मोहो हन्त दुरन्तः॥ ६ ॥ जाताः कति न हि सुखसंबन्धा, न विदन्त्येते जीवा अन्धाः। कटरे मोहनटस्य विलासः, सर्वो नव इव पुनराभासः॥७॥ कोऽहं कस्मिन् कथमायातः, का मे जननी को मे तातः । इति परिभावयतः संसारः, सर्वोऽयं स्वप्नव्यवहारः ॥८॥ दाराः परिभवकारा, बन्धुजनो बन्धनं विषं विषयाः। कोऽयं जनस्य मोहो?, ये रिपवस्तेषु सुहृदाशाः ॥९॥ पुत्रो मे भ्राता मे, स्वजनो मे गृहकलत्रवर्गो मे । इति कृतमेमेशब्द, पशुमिव मृत्युर्जनं हरति ॥ १०॥ द्रव्याणि तिष्ठन्ति गृहेषु नार्यो, विश्रामभूमौ स्वजनाः स्मशाने । देहश्चितायां परलोकमार्गे, कर्मानुगो याति स एव जीवः ॥ ११॥ ओतुः पयः पश्यति नैव दण्डं, कीरोऽपि शालीन्न च लोष्टखण्डम् । काकः पलं नो वत सिंहतुण्डं, जन्तुस्तथा शं न यमं प्रचण्डम् ॥ १२ ॥ निवृत्ता भोगेच्छा पुरुषबहुमानो विगलितः, समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः। शनैर्यधुत्थानं घनतिमिररुद्धे च नयने, अहो धृष्टः कायस्तदपि मरणापायचकितः॥ १३ ॥ मातापितृसहस्राणि, पुत्रदारशतानि च । प्रतिजन्मनि वर्तन्ते, कस्य माता पिताऽपि ॥७८॥ तावदेव सकलजनः स्नेहं दर्शयति यावन्नि कार्यम् । निजकार्ये संवृत्ते, बिरलाः स्नेहं प्रवर्त्तन्ते ॥ ३॥ २ अनादरकृत्. ३ कल्याणं. Jain Education Interational For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy