SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्ता वल्यां ॥ ७२ ॥ रागसंवन्धिसूक्तानि ९७ अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ च यौ तत्र, तौ बुधः परिवर्जयेत् ॥ १ ॥ अरिहंतेसु अ रागो रागो साहु भारि । एस पसत्थो रागो अज्ज सरागाण साहूणं ॥ २ ॥ नग्नेऽपि शूलिनि कपालिनि कालकूटप्रोत्सपिंसर्पभयदे ज्वलदग्निनेत्रे । गौरि ररञ्ज मृतभस्मकृताङ्गरागे, दोषं न पश्यति जनो जनितानुरागः ॥ ३ ॥ अल्लो सुक्को यदो छूढा गोल्या मट्टियामया । दोवि आवडिया कुड्डे जो अल्लो सो विलग्गइ ॥ ४ ॥ उवलेवो होइ भोगेसु, अभोगी णोवलिप्पइ । भोगी भमइ संसारे, अभोगी विप्पमुच्चइ ॥ ५ ॥ कुविअस्स आउरस्स य वसणं पत्तस्स रायरतस्स । मत्तस्स मरंतस्स सम्भावा पायडा हुंति ॥ ६ ॥ रागी बनाति कर्माणि, वीतरागो विमुच्यते । जना जिनोपदेशोऽयं, संक्षेपाद्बन्धमोक्षयोः ॥ ७ ॥ रागद्वेषौ यदि स्यातां, तपसा किं प्रयोजनम् ? । तावेव यदि न स्यातां, तपसा किं प्रयोजनम् ? ॥ ८ ॥ रागादयो हि रिपवो जिननायकेनाजीयन्त ये निजबलालिनोऽपि बाढम् । पुष्णन्ति ताञ् जडधियो हृदयालये ये तेषां प्रसीदति कथं जगतामधीशः १ ॥ ९ ॥ मुखे पुरीषप्रक्षेपं, तथा पापाणक्षेपणम् (पेषणं ) । एकेन्द्रियाऽपि सहते, मृत्तिका रागदोषतः ॥ १० ॥ रागोऽयं दोषपोषाय, चेतनारहितेष्वपि । मञ्जिष्टा कुट्टनस्थान १ अर्हत्सु च रागो रागः साधुषु ब्रह्मचारिषु । एष प्रशस्तो रागोऽथ सरागाणां साधूनां ॥ २ ॥ द्वावपि कुछ आपतितौ य आईः स विलगति ॥ ४ ॥ उपलेपो भवति भोगैरभोगी नोपलिप्यते । कुपितस्यातुरस्य च व्यसनप्राप्तस्य रागरक्तस्य । मत्तस्य त्रियमाणस्य सद्भावाः प्रकटा भवन्ति ॥ ३ ॥ Jain Education International For Private & Personal Use Only २ आईः शुष्कश्च द्वौ क्षिप्तौ गोलको मृत्तिकामयौ । भोगी भ्राम्यति संसारेऽभोगी विप्रमुच्यते ॥ ५ ॥ ९६ अशीले श्लो. ७ ९७ रागे श्लो. १७ ॥ ७२ ॥ www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy