________________
|९४ मैथुने श्लो..
सूक्तमुक्ता- मैथुनसंवन्धिसूक्तानि ९४
वल्यां मेहुणसन्नारूढो नवलक्ख हणेइ सुहुमजीवाणं । केवलिणा पन्नत्तं सद्दहिअव्वं पयत्तेणं ॥१॥ इत्थीण जोणिमझे ॥७ ॥
गब्भगया हुति नव लक्खा जीआ (गन्भया हुंति जीअ नव लक्खा)। उप्पजंति चयंति अ समुच्छिमा जे ते असंखा &॥२॥ पुरिसेण सह गयाए तेसिं जीवाण होइ उड्डवणं । वेणुगदिटुंतेणं तत्तायसिलागनाएणं ॥३॥ पंचिंदिआ
मणुस्सा एगनरभुत्तनारिगन्भमि । उक्कोसं नवलक्खा जायंती एगवेलाए ॥४॥ नवलक्खाणं मज्झे जायइ एगस्स दुण्ह य समत्ती । सेसा पुण एमेव य विलयं वच्चंति तत्थेव ॥ ५ ॥ इत्थीजोणीएसुं, हवंति बेइंदिआ उ जे जीवा । इक्को व दो व तिन्नि व लक्खपुहुत्तं च उक्कोसं ॥६॥ असंखया थीनरमेहुणाओ, मुच्छंति पंचिंदिअमाणुसाओ। नीसेसअंगाण विभत्तिचंगे, भणइ जिणो पन्नवणाउवंगे ॥७॥ आजम्मेणं तुजं पावं बंधिज्जा मच्छबंधओ। वयभंग काउमणो, तं चेव य पुणो अद्वगुणं ॥८॥
. मैथुनसंज्ञारूढो नवलक्षी हन्ति सूक्ष्मजीवानाम् । केवलिना-तीर्थकरेणैव भणितं श्रद्धातव्यं प्रयत्नेन ॥१॥ स्त्रीणां योनिमध्ये गर्भजा भवन्ति जीवा नव लक्षाः । उत्पद्यन्ते च्यवन्ते च संमूच्छिमा ये तेऽसंख्याः॥२॥ पुरुषेण सह गतायां तेषां जीवानां भवत्युपद्रवणम् । वेणुकदृष्टान्तेन ततायःशलाकाज्ञातेन ॥ ३ ॥ पञ्चेन्द्रिया मनुष्या एकनरभुक्तनारीगर्भ । उत्कृष्टतो नव लक्षा जायन्ते एकवेलायाम् ॥ ४॥ नवलक्षाणां मध्ये जायते एकस्य द्वयोश्च समाप्तिः। शेषाः पुनरेवमेव च विलयं गच्छन्ति तत्रैव ॥ ५॥ स्त्रीयोनिषु भवन्ति द्वीन्द्रिया एव ये जीवाः । एको द्वौ वा त्रयो वा लक्षपृथक्त्वं च उत्कृष्टतः ॥ ६ ॥ असंख्यकाः स्त्रीनरमैथुनात् मूर्च्छन्ति पञ्चेन्द्रियमनुष्याः । निःशेषानानां विभक्तिरुचिरे भणति जिनः प्रज्ञापनोपाङ्गे ॥ ७॥ माजन्म तु यत् पापं बनीयात् मत्स्यबन्धकः । व्रतभङ्गं कर्तुमनाः तदेव पुनरष्टगुणम् ॥८॥
॥७
॥
Jain Education
Adibional
For Privale & Personal use only
Evww.jainelibrary.org
र