SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ क्षुधार्तस्य न संशयः। तेजो लज्जा मतिर्ज्ञानं, मदनश्चापि पञ्चमः॥२॥ किमकारि न कार्पण्यं, कस्यालकिन देहली। अस्य दग्धोदरस्यार्थे, किमनाटि न नाटकम् ? ॥३॥'किं किं न कयं को को न पत्थिओ कह कह न नामिअंसीसं?। दुव्भरउअरस्स कए किं न कयं किं न कायव्वं? ॥ ४ ॥ एकः स एव जोवतु हृदयविहीनोऽपि सहृदयो राहुः । यः सकललधिमकारणमुदरं न विभर्ति दुष्पूरम् ॥ ५॥ लज्जामुज्झति सेवतेऽन्त्यजजनं दीनं वचो भाषते, कृत्याकृत्यविवेकमाश्रयति नो नापेक्षते सद्गतिम् । भण्डत्वं विदधाति नर्तनकलाभ्यासं समभ्यस्यते, दुष्पूरोदरपूरणव्यतिकरे किं किं न कुर्याजनः? ॥६॥मानं मुञ्चति गौरवं परिहरत्यायाति दीनात्मतां, लज्जामुत्सृजति श्रयत्यकरुणां नीचत्वमालम्बते। भार्याबन्धुसुहृत्सुतेष्वपकृतीनानाविधाश्चेष्टते, किं किं यन्न करोति निन्दितमपि प्राणी क्षुधा पीडितः॥७॥ जीवंति | दिखग्गछिन्ना पव्ययपडिआवि केवि जीवंति । जीवंति उदहिपडिआ चटुच्छिन्ना न जीवंति ॥८॥ जीवंति अवड पडिआ भयरवपडिआ पुणोवि जीवंति । जीवंति खग्गछिन्ना चहुँछिन्ना न जीवंति ॥ ९ ॥ भूषभिराडी तुं भण सच्चोवाई माइ । मारिआ कुट्या बाहीरओ, माणुस आणइ ठाइ ॥१०॥ किं किं न कृतं कस्को न प्रार्थितः क्व क्व न नामितं शिरः। दुर्भरोदरस्य कृते किं न कृतं किं न कर्त्तव्यम् ॥ ४॥ २ जीवन्ति खड्गच्छिन्नाः पर्वतपतिता अपि केऽपि जीवन्ति । जीवन्ति उदधिपतिताः भोजनो (उदरो) च्छिन्ना न जीवन्ति ॥८॥ जीवन्त्यवटपतिता भैरवपतिताः पुनरपि जीवन्ति । जीवन्ति खड्गच्छिन्नाः ॥९॥ Jain Education Internation For Privale & Personal use only www.jainelibrary.org
SR No.600137
Book TitleSukta Muktavali
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy