________________
भद्रादयः, सर्वेऽप्युत्तमदानदानविधिना जाता जगद्विश्रुताः॥२३॥ चारित्रं चिनुते धिनोति विनयं ज्ञानं नयत्युन्नति,
पुष्णाति प्रशमं तपःप्रबलयत्युल्लासयत्यागमम् । पुण्यं कन्दलयत्यघं विदलति स्वर्ग ददाति क्रमान्निर्वाणश्रियमातनोति है निहितं पात्रे पवित्रं धनम् ॥ २४ ॥
दातृसंबन्धिसूक्तानि ९० __ दाता ध्यायति विष्टपं कियदिदं तत्रापि भागास्त्रयस्तत्राल्पा वसुधाऽम्बुधिर्यदवधिस्तत्रापि खण्डान्यहो । तत्रैकत्र वसामि तगिरिसरित्कान्ताररुद्धं ततः, काः शक्तिः किमु वा ददे पुनरहं यदातृशब्दो मयि ॥१॥ उत्तमोऽप्रार्थितो दत्ते, मध्यमः प्रार्थितः पुनः । याचकैर्याच्यमानोऽपि, दत्ते न त्वधमाधमः ॥२॥ नीचाः क्लेशेन याच्यन्ते, ते च यच्छन्ति । नार्थिताः । अथ किश्चित्प्रयच्छन्ति, न गले न च तालुनि ॥ ३ ॥ साधुरेवार्थिभिर्याच्यः, क्षीणवित्तोऽपि सर्वदा । शुष्कोऽपि हि नदीमार्गः, खन्यते सलिलार्थिभिः॥४॥ कर्णस्त्वचं शिबिर्मासं, जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि, नास्त्यदेयं महात्मनाम् ॥ ५॥ विलसति मदप्रवाहे वहन्ति मालिन्यमानने करिणः । दानप्रवृत्तिसमये निर्मलमुखवृत्तयो विरलाः॥६॥ गर्जित्वा बहुदूरमुन्नतिभृतो मुश्चन्ति मेघा जलं, भद्रस्यापि गजस्य दानसमये संजायतेऽन्तर्मदः । पुष्पाडम्बरयापनेन ददति प्रायः फलानि दुमा, नो छेको न मदो न कालहरणं दानप्रवृत्तौ सताम् ॥ ७ ॥ वा थोऽपि किलोत्ससर्ज मथितो रत्नानि रत्नाकरो, मन्थानेन विलोडितं वितरति स्नेहं दधि स्वाद्वपि । भद्रोऽपि द्विरदश्च मौक्तिकमणीन् कुम्भस्थलादाहतो, दत्ते सत्पुरुषास्तु केऽपि कमलां स्थाने व्ययन्ति स्वयम् ॥८॥
Jain Education Interational
For Privale & Personal use only
www.jainelibrary.org