________________
देवतास्वरूपेण समतापत्तेर्हेतुर्भवति । स्थाप्येन बिम्बेन तदेवंविधं स्थापनं समरसापत्तिबीजं संभवतीतिकृत्वा मुख्या निरुपचरिता हन्त प्रत्यवधारणे एव निजभावस्यैव प्रतिष्ठा नान्या मुख्येति विज्ञेया ॥५॥
उ. प्रकृतमुच्यते । ननु किमिति स्वात्मन्येव परं स्थापनमुच्यते नान्यत्रेत्याशङ्कयाह । बीजमित्यादि । इदं स्वात्मनि मुख्यदेवतास्वरूपगतवीतरागत्त्वादिगुणस्थापनं बीजं कारणं वर्त्तते परमं प्रकृष्टं यद् यस्मात्परमाया एव प्रकृष्टाया एव समरसापत्तेमुख्यदेवतास्वरूपतुल्यतापत्तेः स्थाप्येनापि बिम्बेनापि सह बहिरुपचारद्वारा तद्भावस्थापनमुक्तसमापत्तिबीजमिति योगः। इति कृत्वा मुख्या निरुपचरिता हन्त प्रत्यवधारणे एव निजभावप्रतिष्ठैव विज्ञेया नान्या ॥५॥
ननु च मुक्त्यादिव्यवस्थितस्यैव प्रतिष्ठा किन्नेष्यत इत्याशङ्कयाह ॥ मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु । स्थाप्ये न च मुख्येयं तदधिष्ठानाद्यभावेन ॥६॥ ___ य० मुक्त्यादौ स्थाने तत्त्वेन परमार्थेन प्रतिष्ठिताया व्यवस्थिताया न देवतायास्तु नैव देवतायाः प्रतिष्ठा विप्रकर्षात् | ४ स्थाप्ये बिम्बे नच मुख्येयं नैव मुख्या देवताविषया प्रतिष्ठा मन्त्रादिसंस्कारपूर्विका तदधिष्ठानाद्यभावेन तया देवतया:
अधिष्ठानमाश्रितत्त्वमादिशब्दात्सन्निधानग्रहस्तदभावेन हेतुना अवीतरागासर्वज्ञरूपसंसारिदेवविषया त्वऽमुख्या तदधिठानादिभावेन संभवत्यपीति ॥ ६॥ ___ उ० ननु मुत्त्यादिव्यवस्थितस्यैव प्रतिष्ठा किं नेष्यत इत्याशङ्कयाह । मुक्त्यादावित्यादि । मुक्त्यादौ स्थाने तत्त्वेन परमार्थेन प्रतिष्ठिताया देवतायास्तु न नैव स्वजीवे प्रतिष्ठा विप्रकर्षात्किन्तु तद्भावस्यैव स्थाप्ये बिम्बे नच नैव मुख्यदेवता
श्रीषो. ८
Jain Education
sonal
For Private
Personal Use Only
LINjainelibrary.org