SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥ २९ ॥ युक्तमुत्तमं प्रधानं, विधिना शास्त्रोपदेशेन, यदादरादिना युक्तं स्यादादिना करणप्रीत्यविघ्नसंपदागमादिसंग्रहः । तदेवार्चनं चेष्टं अन्यत्तु देवार्चनमात्रम् ॥ १४ ॥ प्रस्तुत एव संबन्धार्थमिदमाह ॥ एवं गुरुसेवादि च काले सद्योगविघ्नवर्जनया । इत्यादिकृत्यकरणं लोकोत्तरतत्त्वसंप्राप्तिः ॥ १५ ॥ ० एवं गुरुसेवादि च एवं विधिनैव गुरूणां धर्म्माचार्यप्रभृतीनां, सेवा आदिशब्दात्पूजनादिग्रहः काले अवसरे, सद्योगविघ्नवर्जनया संतश्च ते योगाश्च सद्योगा धर्म्मव्यापाराः स्वाध्यायध्यानादयस्तेषु विघ्न उपरोधो विघातस्तस्य वर्जनया गुरुसेवादि विधेयं इत्यादिकृत्यकरणं एवमादीनां कृत्यानां कार्याणामागमोक्तानां करणं विधानं, लोकोत्तरतत्त्वसंप्राप्तिरुच्यत इति ॥ १५ ॥ उ० अन्यत्राप्येनमतिदेशमाह । एवमित्यादि । एवं विधिनैव गुरूणां धर्माचार्यादीनां सेवा तदादि आदिना पूजनादिग्रहः । कालेsसवरे सद्योगानां शोभनधर्मव्यापाराणां स्वाध्यायध्यानादीनां विघ्नवर्जनया विघातत्यागेन, विधेयमिति वाक्यशेषः । इत्यादीनामेवमादीनां कृत्यानामागमोक्तानां करणं विधिना संपादनं लोकोत्तरतत्त्वसंप्राप्तिरुच्यते । विधियुक्तं हि दानादि यन्महत्पदेष्टपदसत्पदादिभिर्विशिष्यते तदेव लोकोत्तरपदाभिधेयमिति भावः ॥ १५ ॥ इयं च कथं संपद्यत इत्याह ॥ इतरेतरसापेक्षा त्वेषा पुनराप्तवचनपरिणत्त्या । भवति यथोदितनीत्या पुंसां पुण्यानुभावेन ॥ १६ ॥५॥ Jain Education International For Private & Personal Use Only टीकाद्वय समेतम्. ॥ २९ ॥ www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy