________________
श्रीषोडश
प्रकरणम्. ॥ २९ ॥
युक्तमुत्तमं प्रधानं, विधिना शास्त्रोपदेशेन, यदादरादिना युक्तं स्यादादिना करणप्रीत्यविघ्नसंपदागमादिसंग्रहः । तदेवार्चनं चेष्टं अन्यत्तु देवार्चनमात्रम् ॥ १४ ॥
प्रस्तुत एव संबन्धार्थमिदमाह ॥
एवं गुरुसेवादि च काले सद्योगविघ्नवर्जनया । इत्यादिकृत्यकरणं लोकोत्तरतत्त्वसंप्राप्तिः ॥ १५ ॥
० एवं गुरुसेवादि च एवं विधिनैव गुरूणां धर्म्माचार्यप्रभृतीनां, सेवा आदिशब्दात्पूजनादिग्रहः काले अवसरे, सद्योगविघ्नवर्जनया संतश्च ते योगाश्च सद्योगा धर्म्मव्यापाराः स्वाध्यायध्यानादयस्तेषु विघ्न उपरोधो विघातस्तस्य वर्जनया गुरुसेवादि विधेयं इत्यादिकृत्यकरणं एवमादीनां कृत्यानां कार्याणामागमोक्तानां करणं विधानं, लोकोत्तरतत्त्वसंप्राप्तिरुच्यत इति ॥ १५ ॥
उ० अन्यत्राप्येनमतिदेशमाह । एवमित्यादि । एवं विधिनैव गुरूणां धर्माचार्यादीनां सेवा तदादि आदिना पूजनादिग्रहः । कालेsसवरे सद्योगानां शोभनधर्मव्यापाराणां स्वाध्यायध्यानादीनां विघ्नवर्जनया विघातत्यागेन, विधेयमिति वाक्यशेषः । इत्यादीनामेवमादीनां कृत्यानामागमोक्तानां करणं विधिना संपादनं लोकोत्तरतत्त्वसंप्राप्तिरुच्यते । विधियुक्तं हि दानादि यन्महत्पदेष्टपदसत्पदादिभिर्विशिष्यते तदेव लोकोत्तरपदाभिधेयमिति भावः ॥ १५ ॥
इयं च कथं संपद्यत इत्याह ॥
इतरेतरसापेक्षा त्वेषा पुनराप्तवचनपरिणत्त्या । भवति यथोदितनीत्या पुंसां पुण्यानुभावेन ॥ १६ ॥५॥
Jain Education International
For Private & Personal Use Only
टीकाद्वय
समेतम्.
॥ २९ ॥
www.jainelibrary.org