________________
वितन्यते
श्रीषोडश- | ऽत्यन्तोपकारजनयिता संलक्ष्यते सरहस्यसकलशास्त्रपारदृश्वाविविधदर्शनावगाही समुन्नतौदार्यधैर्यप्रमुखसुगुणप्रगुणितवर्मा परोपकृतिविधित्सा- पोलो.
विराजितचेतोवृत्तिः सोऽजनीति तत्कृतयाऽनयाटीकया यावदर्थबोधिन्या लक्ष्यीक्रियते । तत्रभवानयं श्रीमद्यशोभद्रमरिः कतमस्मिन् समये कं प्रकरणम्
देशं व्यभूषयदितिचेत् वैक्रमाब्दे द्वादशशतपरिमिते सव्वत्सरे प्रायेणेमा भारतीयां वसुन्धरामनवद्यजनभूरिभाग्यसञ्चयवशात्स्वकीय जनुषा॥२ ॥
प्रभूतसम्पदा भाजनं व्यतनोदिति प्राक्तनपट्टावल्युल्लेखपरम्परातोऽनुमीयते । तेन सूरीश्वरेण प्रणीता अन्ये ग्रन्थाः सन्ति न वेत्यन्वेषणायां विहितव्यापाराः कतमे विद्वांसः साम्प्रतं दरीदृश्यन्ते । एतत्पोडशकीयविवरणप्रणेतृ श्रीमद्यशोभद्रसूरीश्वराशयादीषद् भिन्नार्थप्रदर्शय
त्री टीकाऽपरा करामलकवत् समधिगतसम्यक्तत्त्वातत्त्वविवेकेन सच्छात्रपारगामिना प्रमाणाद्यनेकदर्शनपारावारीणेन श्रीमद्यशोविजयोपाध्यायेन | संस्कृता विराजते श्रीमद्यशोभद्रयशोविजयीयटीकयोः कुत्रचिद कस्यचिद् विषयस्य समानार्थत्त्वं प्रत्यपादि, कस्मिंश्चिद्विषयेतु विलोक्यतेऽ| रुपन्यूनत्वमर्थविशेषस्य, सामान्यविशेषभावार्थपरमवैशा कुत्रचिदभिव्यज्यते, कस्मिंश्चिद्विषये द्वयोरन्यतमीयमर्थसौकर्यमप्यालक्ष्यते । 8 प्रतिष्ठाविधिप्रकरणगततुरीयश्लोकस्य विवरणं श्रीमद्यशोभद्रमूरिणा साधारणार्थसंसूचकं सङ्केपतो व्यधायि, तस्यैव श्लोकस्य चाष्टादशशततमे सहायने समभिरूढमूर्तिपूजनसंशयानां जनवृन्दानां मनःसमाधातुं श्रीमदुपाध्यायेन सप्रपञ्च न्यायसन्दर्भानपेतं मूर्तिपूजकापेतमतनिवर्तकं
व्याख्यानमकारि, हेतुश्चात्र श्रीमद्यशोभद्रमूरिसमकालीनो मूर्तिप्रतिष्ठानिषेधकपक्षीयो जनसमाजो नाजागरीत्. श्रीमदुपाध्यायस्य समयेतु तादृक्षो का मूर्तिपूजनामित्रवारः समजनि । सुभद्रभावतो मूर्तिपूजकैश्च कीग्विधं फलमवाप्यते तन्निराकर्तुं चतुर्दशश्लोकप्रथितकूपदृष्टान्तविवेचनं तस्यैवं ||॥२॥
प्रकरणस्य पञ्चदशश्लोकस्य व्याख्यानञ्च श्रीमद्यशोभद्रसूरीश्वरः सामन्यत्वेनाकार्षीत् । तस्यैव श्लोकयुगलस्य विवृत्तिः प्रस्तुतविषयर्दाढ्यबोधनार्थ
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org