________________
श्रीषोडश
मूलम्,
प्रकरणम्
॥१०॥
भवति च खलु प्रतिष्ठा निजभावस्यैव देवतोद्देशात् । वात्मन्येव परं यत्स्थापनमिह वचननीयोचैः॥४॥ बीजमिदं परमं यत्परमाया एव समरसापत्तेः । स्थाप्येन तदपि मुख्या हन्तैषैवेति विज्ञेया ॥ ५॥ मुक्त्यादौ तत्त्वेन प्रतिष्ठिताया न देवतायास्तु । स्थाप्ये न च मुख्येयं तदधिष्ठानाद्यभावेन ॥६॥ इज्यादेन च तस्या उपकारः कश्चिदत्र मुख्य इति । तदतत्त्वकल्पनपा वालक्रीडासमा भवति ॥ ७॥ भावरसेन्द्रात्तु ततो महोदयाजीवताखरूपस्य । कालेन भवति परमाऽप्रतिवद्धा सिद्धकाञ्चनता ॥८॥ वचनानलक्रियातः कर्मेन्धनदाहतो यतश्चैषा । इतिकर्तव्यतयाऽतः सफलैपाप्यत्र भावविधौ ॥९॥ एपा च लोकसिद्धा शिष्टजनापेक्षयाऽखिलैवेति । प्रायो नानात्वं पुनरिह मन्त्रगतं बुधाः प्राहुः ॥१०॥ आवाहनादि सर्व वायुकुमारादिगोचरं चात्र । सम्मार्जनादिसिधै कर्त्तव्यं मन्त्रपूर्व तु ॥ ११ ॥ न्याससमये तु सम्यक्सिद्धानुस्मरणपूर्वकमसङ्गम् । सिद्धौ तत्स्थापनमिव कर्त्तव्यं स्थापनं मनसा ॥ १२ ॥ बीजन्यासः सोऽयं मुक्तौ भावविनिवेशतः परमः । सकलावञ्चकयोगप्राप्तिफलोऽभ्युदयसचिवश्च ॥ १३ ॥ लवमात्रमयं नियमादुचितोचितभाववृद्धिकरणेन । क्षान्त्यादियुतैमैत्र्यादिसङ्गतैबृहणीय इति ॥ १४ ॥ निरपायः सिद्धार्थः खात्मस्थो मन्त्रराडसङ्गश्च । आनन्दो ब्रह्मरसश्चिन्त्यस्तत्त्वज्ञमुष्टिरियम् ॥ १५ ॥ अष्टौ दिवसान् यावत् पूजाऽविच्छेदतोऽस्य कर्त्तव्या । दानं च यथाविभवं दातव्यं सर्वसत्त्वेभ्यः ॥ १६ ॥८॥
॥१०॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org