________________
श्रीषोडश
प्रकरणम्. ॥ ५८ ॥
Jain Education in
श्रवणप्रयोजककर्तृत्त्वं गुरोः शिष्यविषयमितिगम्यते असिरायामवनौ कूपखननसमं बोधप्रवाहादिश्रावणस्य फलमुदकप्रवाह इव कूपखननस्य सच शुश्रूषासिराभावे न संभवतीति तत्समत्त्वेन भ्रममूलश्रममात्र फलत्त्वमुक्तं भवति ॥ १ ॥ शुश्रूषा चेहाद्यं लिङ्गमित्युक्तं तामेव विभजयन्नाह ॥
शुश्रूषापि द्विविधा परमेतरभेदतो बुधैरुक्ता । परमा क्षयोपशमतः परमाच्छ्रवणादिसिद्धिफला ॥ २ ॥
to शुश्रूषापि प्रागुक्ता द्विविधा द्विप्रकारा परमेतरभेदतः प्रकृष्टेतरभेदेन । बुधैर्विद्वद्भिरुक्ता प्रतिपादिता परमा प्रधाना क्षयोपशमतः क्षयोपशमात्परमात्प्रधानाद्भवति । सा च श्रवणादिसिद्धिफला श्रवणग्रहणधारणादिसिद्धिः फलमस्या इति ॥ २ ॥
० शुश्रूषामेव भेदत आह । शुश्रूषापीत्यादि । शुश्रूषापि प्रागुक्ता द्विविधा द्विप्रकारा परमेतरभेदतः प्रकृष्टेतरभेदाभ्यां बुधैर्विद्वद्भिरुक्ता तत्र परमादुत्कृष्टात् क्षयोपशमात् शुश्रूषावरणस्य परमा शुश्रूषा भवति सा च श्रवणादेः श्रवणग्रहणधारणादेः सिद्धिः फलं यस्याः सा तथा ॥ २ ॥
परमायाः शुश्रूषायाः फलमुपदर्शयति ॥
यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ रागः ॥ ३ ॥ य० यूनो वयस्थस्य वैदग्ध्यवतो वैचक्षण्यवतः सर्व्वकलाकुशलस्य कान्तायुक्तस्य कमनीयप्रियतमासमन्वितस्य कामि -
For Private & Personal Use Only)
टीकाद्वय
समेतम्.
॥ ५८ ॥
www.jainelibrary.org