SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ सम्य क्वप० पुनः । समाचारीस्थितः साधुर्जीवश्च प्राणधारकः॥५॥ मुक्तो मुक्तौ गतो रागद्वेषौ त्यक्त्वैव केवली। एतेषु खलु पञ्चस्वधर्मसंज्ञा विधीयते ॥ ६॥ मिथ्याशास्त्रादिमिथ्यात्वहिंसादौ धर्मतः पुनः । मिथ्यात्वं दशधा प्रोक्तं, स्थानाङ्गे हि सविस्तरम् ॥ ७ ॥ इति मिथ्यात्वभेदाख्योऽधिकारः प्रथमो गतः। विबुधाचार्यवर्योक्तः, सिद्धान्ताक्षरसंमतः॥ ८॥ इति मिथ्यात्वरूपः प्रथमोऽधिकारः ॥ ॥द्वितीयोऽधिकारः॥अथ सम्यक्त्वभेदाख्योऽधिकारो हि द्वितीयकाप्रारभ्यते समासेन, दर्शनशुद्धिकारकः॥९॥ तदितरत्तु सम्यक्त्वमुपशमादिकं पुनः । क्षयोपशमवैचित्र्याबहुविध जिनागमे ॥ १०॥ एतादृशं तु सम्यक्त्वं, धार्य निर्मलबुद्धिभिः । शमसंवेगनिर्वेदानुकम्पास्थासुलाक्षितम् ॥ ११ ॥ नयप्रमाणसापेक्षं, स्याहादादिसुनिश्चितम् । शङ्काकाङ्क्षाचिकित्सान्यशंसासंस्तववर्जितम् ॥ १२ ॥ आत्मा नित्यो हि कर्ता च, भोक्ता स्वकृतकर्मणाम् । मुक्तिस्तत्साधनं चैव, स्थानानि षट् मतान्यपि ॥ १३ ॥ इति सम्यक्त्वरूपोऽयमधिकारः समाप्तिताम् । अगमत्तु द्वितीयोऽथ, मिथ्यामतिविभेदकः ॥१४॥इति सम्यक्त्वभेदाख्यो द्वितीयोऽधिकारः॥ sain Eduenton For Private & Personal use only Marw.jainelibrary.org
SR No.600135
Book TitleSamyaktva Pariksha Updesh Shatakau
Original Sutra AuthorN/A
AuthorVibudhvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages40
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy