________________
स्थितिः। ध्वस्तमोहमहोन्मादप्रमादो भावपोषकृत् ॥१॥क्षान्तो दान्तो निरारम्भो, दम्भोऽस्तम्भो भवान्तकृत् । युक्तः समितिभिर्गुप्तो, गुप्तिभिस्तिसृभिस्सदा ॥२॥ त्वया निलोभतानावा तीर्णो लोभमहाम्बुधिः । तत्तत्तृष्णाविकल्पौधनलकल्लोलसश्चयः॥३॥ मादेवाशनिना चूर्णीकृतो मानमहीधरः । समताभोदधाराभिः, शमितः क्रोधपावकः॥ ४ ॥ मायामहोरगी विश्वविश्वदशनतत्परा । कीलिताऽऽर्जवकीलेन, लीलया सद्गुण ! त्वया ॥५॥ प्रसर्पदपकन्दर्पपावके विलयं गताः। देवा हरादयः सोऽपि, मारो निर्वापितस्त्वया |॥ ६॥ दुष्टो मत्तो मनोवाजी, जवनः पवनादपि । नित्यमुत्पथगाम्येष, यन्त्रितो ज्ञानवल्गया ॥ ७ ॥ मारमाराद्रतिप्रीती, त्वत्तो नष्टे तथाऽऽहवे। जगत्यामपि ते मूर्तिमत्यौ न भवतः कदा॥८॥रागद्वेषौ महामल्लौ, निर्जितौ जितसंयता । परीषहमहासैन्यं, भन भाववता त्वया ।। ९॥द्रव्यात्मा भावात्मा, पुद्गलराशिविभागतो नूनं । पार्थक्ये न प्रकटं, लक्षणतः संश्रितौ भवता ॥ १० ॥ समतानलिकायोगप्रयोगतः सक्रियाशतघ्न्या च । मिथ्यात्वभूमिनाथस्तथा त्वया च्छेदितः शतशः ॥ ११॥ योगी भोगी सदा त्यागी, महाभाग ! विरागवान्। निर्विकारी सदाचारी, पक्षकारी सतां भवान् ॥ १२ ॥ अप्रमत्तः प्रमत्तो न, गुणस्थानग एककः । ज्ञायको नायकश्चासि, मुक्तिमार्गस्य शङ्करः ॥१३॥ अलक्ष्यो लक्ष्यचारी च, मुद्रालंकृतविग्रहः । औदासीन्यालये लीलाविलासं कुरुतेऽनिशम् ॥ १४ ॥ शुद्धप्रकाशी संन्यासी, आत्मदर्शी सुसंवरी । जेता दुर्जयदुर्द्धर्षामरं प्रत्यर्थिभूभुजाम् ॥१५॥ पूज्योऽसि त्वं तथा तातभ्राता प्रथममेव मे । साम्पतं तु जगत्पूज्यः, संयोज्य ज्ञानदर्शने ॥ १६॥ सच्चारित्रपवित्राङ्गो, गागपूरवदाशयः। प्रसीद प्रणतोऽस्मि त्वचरणे हल्लेखभाजनम् ॥१७॥" इत्यादिभक्तिवचःपूर्वमजितसेनमुनि स्तुत्वा तत्पदे तत्सुतं स्थापयित्वा सुमुहूर्ने समहोत्सव चम्पा प्रविवेश शक्र इवाऽमरपुरी, तत्र सकलनरवर?ष्टमानसैः पट्टे संस्थाप्य पुना राज्याभिषेकः कृतः, मूळपट्टाभिषेके मदनादेवी
Jain Educat
i
on
For Private & Personel Use Only
G
ainelibrary.org
Ital