________________
दूतप्रेषणं
॥ ३१ ॥
Jain Education
राजन्यचक्रतिक्रमयुगलो लघु, त्वत्स्कन्धभारोत्तारणार्थमभ्येति स भूपाळः लोकेऽपि इयं रीतिजीर्णस्थम्भं दूरीकृत्य नवीनस्थम्भो गृह भारोद्वहनाय कल्पते, अन्यदपि तच्चरणकमलसेवनाय बहवो भूपभृङ्गाः समागताः सन्ति, त्वया तु स्वकीया अमात्यादयोप तमिलनार्थं न प्रेषिताः, दुर्जनैरपि किं कुळविरोधः क्रियते ? " राजन् ! पुनर्यः कुलजो विरोधः, स वैरिगेहे खलु कल्पवृक्षः । काष्ठावनद्धः कठिनः कुठारश्छिनत्ति वृक्षौघमिति प्रवृत्तिः ॥ १ ॥ " क्रियते चेद्विरोधस्तदा सदृशैः सह क्रियते, क्व प्रचण्डदोर्दण्डदण्डिताऽशेषदिक्चक्रवाल: श्रीपालः क्व त्वमभिमानशालाविर्दी गेहेनर्दी, अर्कखद्योतयोरिव सागरपल्वलयोरिव मेरुसर्षपयोः चन्द्रतारकयोः सिंहमृगयोः शर्कराकर्करयोर्मार्त्तिकसौवर्णकुम्भयोः सौवर्णस्थालशरावयोः कलमकजुकयोः कर्पूरभस्मनोः घृतपूरकदनयोरारामशून्य योन्ययान्याययोः राजरङ्कयोः व्यावच्छागयोर्दयाहिंसयोः सत्यासत्ययोः रत्नकाचयोरिव महदन्तरं स उच्चदृष्टान्तगतस्त्वं च नीच दृष्टान्तसदृशः, त्वत्सैन्यं सक्थुचूर्णामिव तत्सैन्यसागरे इत्याद्युच्चावचं वचो दूतकथितं निशम्य प्राहाजितसेनो रोषारुणगुञ्जार्धस्पार्द्धलोचनो-दूत ! मन्मुखेन गत्वा वाच्यं भवदीयस्वामिने यथा भोजनं तथा वाक्यमस्माकं चतुर्मुख ! " हितं मितं प्रियं स्निग्धं, पूर्व तु मधुरं शुभम् । मध्ये चाम्लं कटुक्षारं, तिक्तं चान्ते प्रशस्यते ॥ १ ॥ भोजनं वचनं चापि परिणामिशुभोदयम् । जीवितव्येन कार्यं चेत्तदा वृद्धः प्रणम्यताम् ॥ २ ॥ " वयं तदीया न, सोऽपि नास्मदीयः, सोऽस्माकं शत्रुर्वर्यं तस्य शत्रवः पूर्वं तु बालोऽयमिति कृपापरेण जीवन् | मुक्तस्ततो निर्बला इति ज्ञातं साम्प्रतं तु जीवग्राहं ग्रहीष्यामस्सुप्त सिंहोत्यापनं कृतं त्वत्स्वामि सैन्यसागरेऽस्मत्सैन्यं वडवानलप्रायं जानीहि, स्तोके बहुले का प्रतीतिः ? तेजो विलोक्यते, स्वत्पृष्ठत एव मदागमनं ज्ञायते इति शिक्षयित्वा विसर्जितो दूतस्त्वरितमेव तत्रागत्याऽजितसिोक्तं श्रीपाला प्रोक्तवान्, ततश्चलितः प्रस्थानढक्कां दापयित्वा चम्पापुरीतटिनीतटोच्च भूमिमदेशे स्कन्धावारं स्थापयामास,
For Private & Personal Use Only
श्रीपाल चरित्रम्
॥ ३१ ॥
Ajatnelibrary.org