SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मालवेशा- बहूक्त्याऽपि नात्साह धत्ते, सविपादा दोधक चकै भणति- दुहो--"किहां माल व किहां संखपुर, किहां बन्दर कि हां नट्ट सुरसुन्दरीनचाविई, श्रीपाळ गमः सुर- दैव दलेवि मरह ॥ १॥ तं श्रुत्वा जनन्यादयो विस्मिताः चिन्तयन्ति-अहो किमत्र सुरसुन्दरी?, सापि जननीकण्ठे विलम्य रादितुंलना, चरित्रमा पृष्टा साग्रह किमेतज्जातं ?, तदा स्ववृत्तान्तं प्रकाशितवती-मातर्यदा तातेन महा परिणायिता तदैव पत्या साई शङ्खपुर परिसरं प्राप्त सुमुहुर्तदिनकृते त्वज्जामाता बहिः स्थितः, सुभटपरिवारस्तु सर्वोऽपि गृहे गतः, तस्यामेव रजन्यां पुरबहिःस्थिताना पास्थितस्ताकलो कानां निर्भयमनसामस्माकमुपरि चैका धाटिरभ्यागता, सहसैव त्व जामाता मां मुक्ता नष्टो, धाटीभटैरहं गृहीता राजश्रिया साई, स्वपपाल्ल्यामानीता विक्रीता मूल्येन नेपालमण्डले गृहीता सार्थपतिना धनपतिना, तेनापि तद्वचनमकुर्वती अहं बब्बरकुले विक्रीता महाकालनगरे । हट्टे धृत्वा, एकया गीतनिपुणया गणिकया गृहीता, तयाऽहं शिक्षिता यथाऽहं निपुणा नटी ध्वजपटीव नृत्यपटीयसी जाता, ततो बर्ब|रकूलस्वामिना महाकालाभिधानेन नाटकप्रियेण नाटकपेटकसहिता गृहीता, तेनापि मदनसेनापुत्रीपाणिग्रहणसमये नानाविधनाटक नर्तयित्वा जामातुः प्रदत्ता, तत्पुरतः प्रतिदिनं इयन्ति दिनानि यावत् नृत्यं प्रकुर्वाणा सुखेन तिष्ठामि, परमद्य सर्वं जनकजनन्यादि स्ववर्ग दृष्टा दुःख मुल्लसितं, पूर्व मदनाविडम्बना दृष्वा स्वगौरवं कृतमखगों विहितस्तदुपरि म्याऽनेकनरपतिमणतचरणकमलस्य | श्रीपालस्य यद्दासभावं प्राप्ता तत् सर्व कम्मेनमविलसितमिति, धन्या चेयं मद्भगिनी आद्या शीलवतीनां फलितोऽस्या जिनधर्मसुरद्रुः मम तु मिथ्यात्वकनकद्रुमः फलितः, यथाऽमृतविषयोरेकमुत्पत्तिस्थानं प्रदीपधृमयोः पुंक्लीवयोर्हर्षशोकयोरिवाऽऽवयोरन्तरं, मदना तु स्वकुलद्योतकमणिदीपिका अहं तु कुलमलप्रकटननि शेव जाता, एतादृशं सुरसुन्दरीवचनं श्रुत्वा सम्यक्त्वसत्वशीलेHIN||३ बहादराः मिथ्याऽधैर्याऽशीलेषु मन्दादराः बहवो जना अभूवन , स्वकर्मप्रवृत्तिनिर्मितनाटकेन तया सभासु तथा प्रमोदो जनितो यथा Jain Educ a tional For Private Personel Use Only Talaw.jainelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy