SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ज्ञानवि० श्रीपाल चरित्रम् कृतम् वदसि, तदा त्वत्कर्मणा एषः कुष्ठीनृपः समानीतः स एव वरो भवतु नान्यः कोऽपि विकल्पलेशः इति श्रुत्वा विहस्य साऽवदत् नाथ ! मम कर्मणा यः समानीतःस दरिद्रोऽपीन्द्र एव,ततः कोपान्धेन राज्ञा स उदम्बरराजा समाहूय भणितः-भो कुष्ठिन! अस्याः कर्मवादिन्यास्त्वं वरो भवेतिश्रुत्वा कुष्ठिनोक्तं-किमयुक्तं भाषसे ?, को जानन् कनकरत्नमालां काककण्ठे बनाति, पूर्व त्वहं पुराकृतमशुभं भुञ्जे पुनरेतादृशमवयं करोमि, अस्या जन्मफलं भस्मसात्करोमि, यदि ददासि तदा विलासिदासीतनयां मदनुरूपां देहि, नो चेत्तव कल्याणं भवतु, तदा नृपो वक्ति-भो उदम्बर ! एषामन्नंदिनी मत्कृतं शुभाशुभं नो मनुते, निजकर्मकृतमेव फलं मनुते, तेन कर्मणा | आनीतस्त्वमेवास्या वरो नास्मदीयः कोऽपि दोषः, तत् श्रुत्वा झटिति उत्थाय मदनया उम्बरकरो गृहीतः, सामन्तमन्त्रिअन्तःपुरनाग| रिकार्यमाणापि शरदिन्दुकरवदुज्ज्वलवदना मदना एष एव प्रमाणमिति भणितवती, तद्वयतिकरं निशम्येतो मातृपक्षो रूपसुन्दरीमाता तत्परिवारश्च सर्वेऽपि विलपति-कीदृगयुक्तमाचरितं, तथापि नापसृतः निजकोपात् नृपः मानित्वात्, मदनापि सत्त्वात् न चलति, तां वेसरिकायामारोप्य उदम्बरो निजस्थानं प्रयातः, नागरिकलोकोऽसमञ्जसं दृष्ट्वा जल्पति-केपि राजानं धिक्कारयन्ति केऽपि दुर्विनीतामिमां, केऽपि जननी केऽप्युपाध्यायं, केऽपि जैनधर्म, तथापि विकसितकुवलयानना मदना तेनोदुम्बरेण सह यान्ती मनस्यपि विषादं न करोति, अथो हर्षभरनिर्भराङ्गणोम्बरपरिवारेण स्वप्रभाविवाहकृत्यादि विहितं । इतश्च राज्ञा सुरसुन्दर्या विवाहार्थ उपाध्यायः पृष्टः स भणति-राजन्नद्यैव दिनशुद्धिः, शोभनं लग्नं तु तदा गतं यदा मदनया कुष्ठिकरो गृहीतः, राजा भणति-ज्ञातो लग्रस्य परमार्थः, अधुनाsप्येनां परिणाययिष्यामि, राजादेशात् तत्क्षणमेव मन्त्रिभिर्विविधसामग्री मेलिता, उद्वाहमहकृत्यं प्रारब्धं, तत् कीदृशं ?-उच्छ्रिततोरणमिद्धपताक, वादिततूरगम्भीरनिनादम् । नृत्यति वारवधूजनवृन्द, जयजयशब्दमुदीरितबन्दि ॥१॥ कल्पितचीनांशुकसवितानं, Jain Educator internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600131
Book TitleShripal Charitram Sanskrit Kavyam
Original Sutra AuthorN/A
AuthorGyanvimalsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1921
Total Pages96
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy