SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ प्रतिक्र० मिथ्यादुःकृतामिति वक्ष्यमाणेन संबंधः एवमन्यत्रापि योजना कार्येति प्रतिक्रामामि द्वाभ्यां बन्धनाभ्यां हेतुभूताभ्यां योऽतिचार इति बध्यते अ-1 विधेन कर्मणा येन हेतुभूतेन तद्वन्धनं तद्दर्शयति रागोऽभिष्वङ्गलक्षणो देषोऽअप्रीतिलक्षणो बन्धनत्वं चानयोः प्रतीतं यथोक्तं । " स्नेहाभ्यक्तशरीरेत्यादि " प्रतिक्रमामीतिक्रियापदं हेत्वादिना तृतीया चोत्तरत्र सर्वत्र स्वयं व्याख्येया तुल्यार्थत्वादधिकः शब्दार्थस्तु। व्याख्यास्यते दण्डयते चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डास्तैः दुःप्रयुक्तमनोवाकायस्त्रिभिरिति गोपनं गुप्ती रक्षा मनसो गुगाप्तिर्वाचां गुप्तिः कायस्य गुप्तिस्ताभिः प्रवीचाराप्रवीचाररूपाभिस्तासांच करणतातिचारं प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिना प्रकारेण शल्यते अनेनेति शल्यं माया निःकृतिः सैव शल्यं यो यदातिचारमासाद्य मायया नालोचयत्यन्यथा चाभिनिवेदयत्यभ्याख्यानं वा यच्छति तदा सैव शल्यमशुभकर्मबन्धनेनात्मशल्यत्वात्तेन निदानं दिव्यमानुषद्धिदर्शनश्रवणाभ्यां तदभिलषितानुष्ठानं तदेव शल्यमधिकरणानुमोदनेनात्मशल्यत्वात्तेन मिथ्या विपरीतं दर्शनं दृष्टिर्मिथ्यादर्शनं तदेव शल्यं तत्प्रत्ययकादानेनात्मशल्यत्वात्तेन चेति त्रिभिः शल्यैः गुरो - वो गौरवं अभिमानलोभाभ्यामात्मनोऽशुभभावो गुरुत्वं तत्र नरेन्द्रपूज्याचार्यादीनामृया तथेष्ट रसैः सातेन सुखेन च प्राप्त्यभिमानाप्राप्तिसंपार्थनद्वारेणेति रूद्धिरससातगौरवैत्रिभिः। विराधनं खण्डनं तदेव विराधना ज्ञानस्य विराधना प्रत्यनीकादिलक्षणा तया उक्तं च “णाणपडणीयणिण्हवअच्चासायणतयन्तरायं च। कुणमाणस्सइयारो नाणविसंवाइजोगं च" तत्र प्रत्यनीकता निन्दा १ निन्हवो गुळदिव्यपलापः । २ अत्याशातना " काया वयाय ते चियते चेव पमाय अप्पमाया य। मोक्खाहिगारियाणं जोइसजोणीहि किं कजं " काया वया य ते चियेत्यादिका ।३। तदन्तरायमस्वाध्यायकादिभिः।४। विसंवादयोगोऽकालस्वाध्यायादिनति।।दर्शनं सम्यग्दर्शनं तस्य विराधना तया एषापि पञ्चधा पूर्ववद्भावनीया । चारित्रं सच्चरणं तस्य विराधना व्रतादिखण्डनलक्षणा तया ॥ कष्यते प्राणी विविधदुःखैरस्मिन्निति कषः संसारस्तस्यायो । माणस्सइयारो नाणविसंवाइजोगवशनस्य विराधना मत्यनीकादिलायन च प्राप्त्यभिमानामाप्तिसमान गतना “ काया वयाय ते Jain Education H na For Private & Personel Use Only Maharjainelibrary.org
SR No.600128
Book TitleShraman Pratikraman Sutravrutti
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages38
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy