________________
भूतो असा मादृष्टो ध्यातो दुतिं आचरीकरणीयः हेतु २ मझवशात्र
कल्पोऽतद्रूप इत्यर्थः करणीयः सामान्येन कर्त्तव्यो न करणीयोऽकरणीयः हेतु २ मद्भावश्चात्र यत एवोत्सूत्रोऽत एवोन्मार्ग इत्यादि उक्तस्तावत् कायिको वाचिकश्च अधुना मानसमाह दुष्टोध्यातो दुातं आर्त्तरौद्रलक्षण एकाग्रचित्ततया तथा दुष्टो विचिन्तितो दुनिचिन्तितो अशुभ एव चल
चित्ततया यत एवेत्थंभूतो अत एवासौ न श्रमणप्रायोग्यः तपस्यनुचित इत्यर्थः यत एवाश्रमणप्रायोग्यो अत एवानाचार आचरणी hdय आचारो नाचारोऽनाचारः साधूनामनाचरणीयो यत एवानाचरणीयोऽत एवानेष्टव्यो मनागपि मनसापि न प्रार्थनीय इत्यर्थः।
किं विषयोऽयमतिचार इत्याह"णाणे दंसणे चरित्ते"ज्ञानदर्शनचारित्रविषये अधुना भेदेन व्याचष्टे "सुएत्ति" श्रुतविषये श्रुतग्रहणं मत्यादिज्ञानोपलक्षणंतत्र विपरीतप्ररूपणा अकालस्वाध्यायादिरतिचारः “सामाइएत्ति" सामायिकविषये सामायिकग्रहणात्सम्यक्त्वचारित्रसामायिकयोहणं तत्राघेऽतिचारः शङ्कादिश्चारित्रसामायिकातिचारं तु भेदेनाह"तिण्हं गुत्तीणमित्यादि"तिमृणां गुप्तीनां तत्र प्रवीचाराप्रवीचाररूपा गुप्तयः चतुर्णा कषायाणां क्रोधमानमायालोभानां, पश्चानां महाव्रतानां प्राणातिपातादिनिवृत्तिलक्षणानां, षण्णां जीवनिकायानां पृथ्वीकायिकादीनां, सप्तानां पिण्डैषणानाम संसृष्टादीनां ताश्चेमाः "संसठमसंसठा उद्धड तह चेव अप्पलेवा य । उग्गहिया पम्गहिया उज्झियधम्माय सत्तमिया" तत्रासंसष्टहस्तमात्राभ्यां गृह्णतोऽसंसृष्टा ॥१॥ संसृष्टाभ्यां संसृष्टा ॥ २॥ गाथायां सुखमुखोच्चारणार्थ संसृष्टा प्रथममुक्ता उद्धृता नाम स्थाल्यादौ स्वयोगेन भोजनजातमुध्धृतं ततः संसृष्टेन हस्तमात्रादिना गृह्णतो भवति ॥ ३ ॥ अल्पलेपं वल्लचनकादि गृह्णतो अल्पलेपा ॥ ४ ॥ अवगृहीता नाम भोजनकाले शरावादिघूपहृतमेव भोजनजातं गृह्णतः ॥५॥ प्रगृहीता नाम भोजनकाले भोक्ता करादिप्रगृहीतं गृह्णतः॥६॥ उझितधा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नैव काङ्क्षति तदद्धत्यक्तं वा गृह्णत इति॥७॥सप्तानां पानैषणानां ता अपि| चैवंभूता एव नवरं चतुर्थ्यामाचामाम्लादिनिर्लेप विज्ञेयमिति । अष्टानां प्रवचनमातृणां ताश्च तिस्रो गुप्तयः पञ्च समितयः तत्र प्रवीचारामवी
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org