SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रतिक्र० वृत्ति. गडीपसत्याग लागमयं तु । दसणनाणात४॥" यतएव लोग गल्लामि तानाह .. तदभिधित्सुराह " चत्तारिमङ्गलमिति" मां भवात् गालयतीति मङ्गलं चत्वारः के एते चत्वार इत्याह " अरहन्ता मङ्गलमित्यादि " अशोकाद्यष्टमहापातिहार्यरूपां पूजामर्हतीत्यर्हतस्ते मङ्गलं सितंबद्धं कर्म ध्मातं दग्धं येषां ते सिद्धास्ते च निर्वाणसाधकान् योगान् साधयन्तीति । साधवस्ते च साधुग्रहणादाचार्योपाध्याया गृहीताः केवलिभिः सर्वज्ञैः प्रज्ञप्तः प्ररूपितः २ सचासौ धर्मश्च श्रुतचारित्रलक्षणः स च मङ्गल मिति कुतः पुनरर्हदादीनां मङ्गलता लोकोत्तमत्वात्तथाचाह " चत्तारि लोगुत्तमा" चत्वारो लोकेषूत्तमाः प्रधानाः के एते इत्याह " अ-IN नरहन्ता लोगुत्तमा इत्यादि " गतार्थ कथमुत्तमत्वमेषामुच्यते “अरहन्ता ताव तहिं उत्तम हुंन्ती उ भावलोगस्स। कम्हा जं सव्वासिं कम्मप्पगडीपसत्थाणं ॥१॥ लोगुत्तमत्ति सिद्धा तउत्तमा होन्त खेत्तलोगस्स । ते लोकमत्थयत्या जं भणियं होइ नियमेण ॥ लोगुत्तमत्ति साहू पडुच्च ते भावलोगमेयं तु। दंसणनाणचरित्ताणि तिन्नि य जिणइंदभणियाई॥३॥ धम्मो सुयचरणो दुहावि लोगुत्तमोत्ति नायव्यो। खउवसमिउवसमियं खइयं च पडुच्च लोगं तु॥४॥"यत एव लोगुत्तमा अत एव शरण्या अथवा कथं लोगुत्तमा तेषां शरण्यत्वात्तदाह " चत्तारि सरणं पवजामि" चतुरः संसारभयत्राणाय शरणं प्रपद्ये आश्रयं गच्छामि तानाह " अरहन्तेत्यादि " गतार्थ कृतमङ्गलोपचारः प्रतिक्रमणसूत्रमाह " इच्छामि पडिक्कमिउं इत्यादि " यावत् “ तस्स मिच्छामि दुक्कडन्ति" इच्छामीत्यादिपदानि च वक्तव्यतानि पदार्थस्त्विच्छामि प्रतिक्रमितुं कस्य यो मया दिवसेन निवृत्तो दिवसपरिमाणो वा दैवसिकोऽतिचरणमतिचारोऽतिक्रम इत्यर्थः कृतो निर्तितस्तस्येति योगोऽनेन क्रियाकालमाह मिच्छामिदुक्कडमनेन निष्ठाकालमिति भावना स पुनरतिचार उपाधिभेदेनानेकधा भवत्यत आह कायेन निवृत्तः कायिकः कायकृत इत्यर्थः एवं वाचिको मनसा निवृत्तो मानसः स एव मानसिकोवाकृतो मनःकृतश्चेत्यर्थः उद्गतः सूत्रादुत्सूत्रः सूत्रेऽनुक्त इत्यर्थः मार्गः क्षायोपशमिको भाव उर्व मार्गादुन्मार्गःक्षायोपशमिकभावत्यागेनौदयिकभावसंक्रम इत्यर्थः कल्प आचारश्चरणव्यापारोन कल्पो ॥१॥ Jain Education a l For Private & Personel Use Only Lelljainelibrary.org
SR No.600128
Book TitleShraman Pratikraman Sutravrutti
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages38
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy