________________
वीतराग.
एवं तावत्त्वयि द्वेषोपप्लवोऽपि जघन्यः। केचित्तु तद्वशादेव सकलजनसामान्यव्यवहृतीनपि देवास्त्वत्प्रतिपक्षतया तुल- सविवर. यंतीत्यतः स्तुतिकृत्तदुद्देशेन सापेक्ष(क्षेप)माह ॥ । तवापि प्रतिपक्षोऽस्ति सोऽपि कोपादिविप्लुतः ॥ अनया किंवदंत्यापि किं जीवंति विवेकिनः ॥२॥ |
परमकारुणिकत्वेन वीतरागत्वेन सर्वज्ञत्वेन परमार्हत्यसंपदुद्भासितत्वेन च जगद्विलक्षणस्य तवापि किं कोऽपि प्रतिपक्षोऽस्ति । अपितु तथैवानुपपन्नः कदाचित्त्वद्विध एव स्यादित्याह सोऽपि त्वद्विपक्षतया स्थितोऽपि कोपादिभिः क्रोधकामलोभादिभिः प्राकृतजनेभ्योऽप्यतितरां विप्लवमस्वास्थ्यमापादितः। अस्य चार्थस्य साक्षात्करणं तावहरत एव, किं त्वनया त्वद्विपक्षास्तित्वप्रतिवद्धया किंवदंत्यापि विमूढलोकोक्क्यापि विवेकिनस्तव त्वदितरदेवानां च पृथग्भावज्ञाः किं कदापि जीवंति । किमुक्तं भवति । किल तथाविधसामग्रीवैकल्यादेवमसमंजसप्रलापिनो यदि निग्रहीतुमशक्तास्तत्किं स्वायत्तत्वात् प्राणानपि ते न मोक्तुं क्षमाः। अश्रोतव्यार्थश्रवणात् प्राणत्यागः श्रेयानेवेतिभावः॥ पूर्वोक्तमेवार्थ पुनदृष्टांतेन स्पष्टयन्नाह ॥ विपक्षस्ते विरक्तश्चेत्स त्वमेवाथ रागवान् ॥ न विपक्षो विपक्षः किं खद्योतो द्युतिमालिनः॥३॥ [६]
हे प्रक्षीणांतरविपक्ष प्रेक्षावद्भिनिपुणमपि निरीक्ष्यमाणैस्त्वद्विपक्षः कापि न प्रैक्षि । तथाहि । यदि तावत्ते विपक्षो विरक्तस्तदा नूनं न विपक्षः किंतु वीतरागत्वेन स त्वमेव । अथ रागवांस्तथाप्यवीतरागत्वेन त्वत्तोऽत्यंतविसदृशत्वान्न विपक्षः।।
5॥१७॥ समानशीलपराक्रमयोरेव प्रायः सपक्षविपक्षतोपपत्तेः। अथ दृष्टांतमाह ॥ विपक्षः किं खद्योतो द्युतिमालिनः किं खद्योतः!
Jain Educatio
n
al
For Private Personal Use Only
w.jainelibrary.org