________________
वीतराग.
अवचू
॥८६॥
न शूलचापचक्रादिशस्त्राङ्ककरपल्लवः । नाङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥३॥ न शू० हे वीतराग! शूलधनुश्चक्रादीनि शस्त्राण्यङ्के उत्सङ्गे येषामीदृशौ करपल्लवौ यस्य स ईदृक्षो नासि । तथा सुभगरामाङ्गालिङ्गनपरोऽपि ॥ ३ ॥
न गर्हणीयचरितप्रकम्पितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः॥४॥ नग० हे वीतराग! गर्हणीयैर्निन्द्यैः स्वसुतारिरंसाऋषियोषिदुपलालनब्रह्मशिरश्छेदमातृवधप्रभृतिभिश्चरितैः प्रकम्पिताः करुणाकातरीभूता महाजना उत्तमा येन स तैस्तादृशः प्रकोपप्रसादादिभिर्विडम्बिता विगोपिता नरामरा येन स तादृशोऽपि नासि ॥४॥
न जगजननस्थेमविनाशविहितादरः। न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः ॥५॥ न ज० जगतो जननपालनविनाशनकृतोद्यमस्त्वं नासि । लास्यं नृतं हास्यं हसनं गीतं स्मरोद्दीपकाः शब्दरचनाविशेषास्तदादयो ये विप्लवा नटविटोचिता विलासास्तैरुपप्लुतोपहृता स्थितिर्मुद्रा यस्य स ईदृशोऽपि नासि ॥५॥
तदेवं सर्वदेवेभ्यस्सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्ठाप्यः कथं नाम परीक्षकैः ॥६॥ तदे० हे वीतराग! तत्तस्मात्कारणाद्ब्रह्मा चतुर्वको हंसयानो जपमालाकरो गायत्रीसावित्रीश्लिष्टो रम्भादिदर्शनार्थकृत- पश्चमुखो जगजनकः १ विष्णुर्गरुडस्थश्चतुर्भुजश्चापचक्रादिकरो लक्ष्म्यादिलिङ्गितो रुक्मिणीहरो दैत्यघ्नो वृन्दावने । कृतस्त्रीरूपो जगत्पालकः २ हरो हास्यलास्यकरो वृषवाहनो ब्रह्मशिरश्छिदर्धाङ्गस्थभवानीकस्त्रिनेत्रो जगत्संहारकः ३
RECORRECCARRECACA
4
६॥
Jain Education
Donal
For Private Personal Use Only
Jainelibrary.org