SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ वीतराग. अवचू ॥८६॥ न शूलचापचक्रादिशस्त्राङ्ककरपल्लवः । नाङ्गनाकमनीयाङ्गपरिष्वङ्गपरायणः ॥३॥ न शू० हे वीतराग! शूलधनुश्चक्रादीनि शस्त्राण्यङ्के उत्सङ्गे येषामीदृशौ करपल्लवौ यस्य स ईदृक्षो नासि । तथा सुभगरामाङ्गालिङ्गनपरोऽपि ॥ ३ ॥ न गर्हणीयचरितप्रकम्पितमहाजनः । न प्रकोपप्रसादादिविडम्बितनरामरः॥४॥ नग० हे वीतराग! गर्हणीयैर्निन्द्यैः स्वसुतारिरंसाऋषियोषिदुपलालनब्रह्मशिरश्छेदमातृवधप्रभृतिभिश्चरितैः प्रकम्पिताः करुणाकातरीभूता महाजना उत्तमा येन स तैस्तादृशः प्रकोपप्रसादादिभिर्विडम्बिता विगोपिता नरामरा येन स तादृशोऽपि नासि ॥४॥ न जगजननस्थेमविनाशविहितादरः। न लास्यहास्यगीतादिविप्लवोपप्लुतस्थितिः ॥५॥ न ज० जगतो जननपालनविनाशनकृतोद्यमस्त्वं नासि । लास्यं नृतं हास्यं हसनं गीतं स्मरोद्दीपकाः शब्दरचनाविशेषास्तदादयो ये विप्लवा नटविटोचिता विलासास्तैरुपप्लुतोपहृता स्थितिर्मुद्रा यस्य स ईदृशोऽपि नासि ॥५॥ तदेवं सर्वदेवेभ्यस्सर्वथा त्वं विलक्षणः । देवत्वेन प्रतिष्ठाप्यः कथं नाम परीक्षकैः ॥६॥ तदे० हे वीतराग! तत्तस्मात्कारणाद्ब्रह्मा चतुर्वको हंसयानो जपमालाकरो गायत्रीसावित्रीश्लिष्टो रम्भादिदर्शनार्थकृत- पश्चमुखो जगजनकः १ विष्णुर्गरुडस्थश्चतुर्भुजश्चापचक्रादिकरो लक्ष्म्यादिलिङ्गितो रुक्मिणीहरो दैत्यघ्नो वृन्दावने । कृतस्त्रीरूपो जगत्पालकः २ हरो हास्यलास्यकरो वृषवाहनो ब्रह्मशिरश्छिदर्धाङ्गस्थभवानीकस्त्रिनेत्रो जगत्संहारकः ३ RECORRECCARRECACA 4 ६॥ Jain Education Donal For Private Personal Use Only Jainelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy