SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Jain Educat 94 भवत्प्रसादेनैवाहमियतीं प्रापितो भुवम् । औदासीन्येन नेदानीं तव युक्तमुपेक्षितुम् ॥ ८ ॥ भव० हेवीतराग! अहं त्वत्प्रसादेनैव तव प्रसत्तितयैवेयतीं त्वदुपास्तियोग्यां भुवं सुदृशां प्रापितो नीतस्तत इदानीमधुनौदासीन्येन माध्यस्थ्येनोपेक्षां कर्तुं तव नोचितं नोपेक्षणीयः सर्वथा ॥ ८ ॥ ज्ञाता तात त्वमेवैकस्त्वत्तो नान्यः कृपापरः । नान्यो मत्तः कृपापात्रमेधि यत्कृत्यकर्मठः ॥ ९॥ ज्ञाता० तात पितस्त्वमेवैकोऽद्वितीयः ज्ञातासि, सर्वोपायचतुरोऽसि, ज्ञात्रापि दयारहितेन किं स्यादित्याहुस्त्वत्तोऽन्यः कृपापरो नास्ति तेनापि किं यदि दयाविषये न स्यादिति पुनराहुः, नान्यो० अन्यो परो मत्तः कृपापात्रं करुणास्थानं नास्ति । एवं सति त्वं यत्कृपा यत्कृत्यं यद्विधेयं तत्र कर्मठस्तत्परः एधि भव ॥ ९ ॥ इति आत्मगर्हास्तवप्रकाशावचूरिः ॥ १६ ॥ स्वकृतं दुष्कृतं गर्हन् सुकृतं चानुमोदयन् । नाथ त्वच्चरणौ यामि शरणं शरणोज्झितः ॥ १ ॥ अथ शरणप्रतिपत्तिमाहुः । स्वकृत० हे नाथाऽनन्तभवेष्वात्मना निष्पादितं दुरितं निन्दैस्त्वदनुष्ठानादि वाऽनुमोदयननुमन्वन् त्वदपरशरणरहितस्त्वत्पादौ शरणं यामि श्रयामि ॥ १ ॥ मनोवाक्कायजे पापे कृतानुमतिकारितैः । मिथ्या मे दुष्कृतं भूयादपुनः क्रिययान्वितम् ॥ २ ॥ मनो० हे वीतराग ! मनोवचनकायभवे पापे दुश्चिन्तितदुर्भाषितदुश्चेष्टितरूपे करणकारणानुमोदनैकगुणभूतैर्मे मम दुष्कृतं मिथ्याऽकृतमिव भूयाद्भवतु कथंभूतं मिथ्यादुष्कृतमन्वितं सहितं, कयाऽपुनः क्रिययाऽपुनःकरणेन ॥ २ ॥ For Private & Personal Use Only inelibrary.org
SR No.600123
Book TitleVitrag Stotram
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages194
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy