________________
वीतराग.
॥८१॥
Jain Education
असं ० हे वीतराग ? निर्मोहस्य निखिलनरस्वामिनो निर्ममस्य दयावतो मध्यस्थस्योदासीनस्य विश्वरक्षितुस्तवानङ्को निष्कलङ्कः, पक्षे ललाटादौ त्रिशूलाद्यङ्करहितः किङ्करः सेवकोऽस्मि ॥ ६ ॥
अगोपिते रत्ननिधाववृते कल्पपादपे । अचिन्त्ये चिन्तारत्ने च त्वय्यात्मायं मयार्पितः ॥ ७ ॥ अगो० हे वीतरागाsभूमिनिहिते गुणरलनिधाने, कर्मवृत्तिरहिते कल्पतरौ, मोक्षफलप्रदत्वेन चिन्तातिगे चिन्तामणौ, त्वयि मयाऽयमात्माऽर्पितोऽत्र क्रमेण सप्तविभक्तिषु युष्मदो रूपाणि ज्ञातव्यानि ॥ ७ ॥
फलानुध्यानवन्ध्योऽहं फलमात्रतनुर्भवान् । प्रसीद यत्कृत्यविधौ किङ्कर्तव्यजडे मयि ॥ ८ ॥
I
फला० हे वीतरागाऽहं फलानुध्यानवन्ध्यः ज्ञानादीनां फलं सिद्धत्वं, तस्यानुध्यानं यथावस्थिततया स्मरणं, तस्मिन्वन्ध्योऽसिक्तोऽस्मि, भवान् फलमात्रतनुः सिद्धत्वादतो मयि किंकर्त्तव्यजडे ? किं कर्त्तव्यं मयेति व्यामूढे सति कथं ध्येयो | देवः ? यतः कृत्यविधौ यन्मया विधेयं तस्मिन्विधौ प्रकारे प्रसीद कोऽर्थः ? तथा प्रसादं कुरु यथाऽहमपि त्वमिव कर्मजा - | लमुन्मूलयामीति भावोऽत्र सर्वत्र विरोधालङ्कारः ॥ ८ ॥
इति हेतुनिरासत्रयोदशप्रकाशस्यावचूरिः ॥ १३ ॥
मनोवचः कायचेष्टाः कष्टाः संहृत्य सर्वथा । श्लथत्वेनैव भवता मनः शल्यं वियोजितम् ॥ १ ॥ योगशुद्धिमभिदधते । मनो० हे वीतराग ! मनोवचः कायव्यापारान् कष्टाः कष्टकारिणः सावद्यान् सर्वथा संहृत्य
For Private & Personal Use Only
अवचू.
॥८१॥
jainelibrary.org