________________
निररररर-55
अनक्तस्निग्धमनसममृजोज्वलवाक्पथम् । अधौतामलशीलं त्वां शरण्यं शरणं श्रये ॥२॥ अन० अनक्तस्निग्धमनसं ममत्वस्नेहेनादिग्धं स्निग्धं मनो यस्य तं मृजामुद्योतनं विनोज्वलो वाक्पथो वाक्सञ्चारो यस्य तमधौतमक्षालितमेवाऽमलं शीलमाचारो यस्य तं शरण्यं शरणाय हितं, त्वां शरणमहं श्रये गच्छामि ॥२॥ ___अचण्डवीरवृत्तिना शमिना शमवर्तिना । त्वया काममकुट्यन्त कुटिलाः कर्मकण्टकाः ॥३॥
(अक्रोधा या सुभटता तद्वता इन्द्रिय नोइन्द्रियविकारशमकेन शमप्रधानाचारपरायणेन, परीषहोपसर्गजयकारणनिर्ग्रन्थाचारचारिणा काममत्यन्तं, अपुनर्बन्धतया कुटिलाः वक्रतया कण्टकवघ्यथाभरविधायित्वात्कर्मकण्टका निरकाश्यन्त) ॥३॥
अभवाय महेशाय गदाय नरकच्छिदे । अराजसाय ब्रह्मणे कस्मैचिद्भवते नमः ॥४॥ ___ अभ० हे वीतराग! भवते तुभ्यं, कस्मैचिदनिर्वाच्यस्वरूपाय नमोऽस्तु, यतः किंविशिष्टाय ? अभवाय महेशायातिसमृद्धाय, पक्षे रुद्रायागदाय निरोगाय, पक्षे गदानामशस्त्ररहिताय नरकच्छिदे पक्षे विष्णवे रजोगुणरहिताय ब्रह्मणे, पक्षे ज्ञानस्वरूपाय ॥४॥
अनुक्षितफलोग्रादनिपातगरीयसः। असङ्कल्पितकल्पद्रोस्त्वत्तः फलमवाप्नुयाम् ॥५॥ अनु० हे वीतरागाऽसिक्तफलपरिपूर्णादनिपातेनाऽभ्रष्टतया, पक्षेऽपतनेन गरिष्ठादचिन्तितवाञ्छितप्रदकल्पद्रुमात्त्वत्तोहमैहिकामुष्मिकं फलमवाप्नुयां प्रामोमि ॥५॥
असङ्गस्य जनशस्य निर्ममस्य कृपात्मनः । मध्यस्थस्य जगत्रातुरनकस्तेऽस्मि किङ्करः ॥६॥
Jain Educati
o
nal
For Private Personal use only
Jv.jainelibrary.org