________________
कर्मापेक्षस्स चेत्तर्हि न खतन्त्रोऽस्मदादिवत् । कर्मजन्ये च वैचित्र्ये किमनेन शिखण्डिना?॥५॥ पर आह-कर्मा० तस्य भगवतः कृपालुतैवाऽस्ति परं येन यादृशं कर्म कृतं तदपेक्षयैव शुभाशुभं सृजत्येवं यदि स क-15 र्मापेक्षया तर्हि न स्वतन्त्रोन स्वयशोऽस्मदादिवढूषणान्तरमाहुः-कर्म वैचित्र्ये शुभाशुभसधननिर्द्धनादिलक्षणे कर्मजन्ये स्वस्वकर्मनिष्पादिते मन्यमानेऽनेन शिवेन शिखण्डिना नपुंसकेनाऽकिश्चित्करेणाजागलस्तनायमानेन किं स्यात्! न किश्चिदित्यर्थः॥५॥
अथ स्वभावतो वृत्तिरविता महेशितुः। परीक्षकाणां तडेंष परीक्षाक्षेपडिण्डिमः॥३॥ पुनः पर आह-अथ अथानन्तरं महेशितुरीश्वरस्य स्वभावतः स्वेच्छाया वृत्तिर्जगत्करणादिका अविता अवि|चार्या न देवचरितं चरेदितिवचनात्तह्येष ईश्वरः परीक्षकाणां परीक्षाकर्तृणां परीक्षाक्षेपडिण्डिमो विचारणानिरासपटहः अतः परं कस्यापि वस्तुनः परीक्षा न कार्या यथेश्वरस्येत्यनित्य(ट)प्रसञ्जनम् ॥ ६॥
सर्वभावेषु कर्तृत्वं ज्ञातृत्वं यदि सम्मतम् । मतं नः सन्ति सर्वज्ञा मुक्ताः कायभृतोऽपि च ॥७॥ वचनचातुरीप्रतिहते परे स्वयमाशङ्कयाह-सर्व० यदि सर्वभावेषु पदार्थतादिसकलपदार्थेषु ज्ञातृत्वमेव कर्तृत्वं सम्मतं तवाऽभीष्टं, तर्हि नोऽस्माकं मतं सिद्धसाध्यता, न इति घण्टालालान्यायेनाऽग्रेपि सम्बन्ध्यते, यतो नोऽस्माकमपि सर्वज्ञाः केवलालोकावलोकिताऽविकलभावा मुक्ताः कर्मरहिताः कायभृतो दग्धरज्जुप्रायआयुष्कादिना देहभृतोऽपि सन्ति विजयन्ते कश्चित्कालमितिगम्यम् ॥७॥
Jain Edue
metional
For Private & Personel Use Only
www.jainelibrary.org