SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चयः। ॥४२७ सटीकः। स्तबकः। ॥११॥ दिदेशेषु संसजन.द्यशुद्धः प्राणातिपातबहुलत्वाद् न तासां चारित्रमिति वाच्यम् । शुद्धशरीराया अपि भूयस्या दर्शनात , प्राणातिपातपरिणामाभावात् । यदि च स्त्रीणां चारित्रं न स्यात् तदा 'साधुः, साध्वी, श्रावकः, श्राविका च' इति चतुर्वर्णसंघव्यवस्थोत्सीदेत् । अथाणुव्रतधारिणी श्राविकापि 'साध्वी' इत्येवं व्यपदिश्यत इति न दोष इति चेत् । हन्त ! तर्हि केवल| सम्यक्त्वधारिण्येव श्राविकाव्यपदेशमासादयेत् ; एवं च श्रावकेष्वपि तथा द्वैविध्यप्रसङ्गेन पञ्चविधः संघः प्रसज्येत । अथ वेषधारिणी श्राविका 'साध्वी' इति व्यपदिश्यते, श्रावकस्तु तथाभूतस्तत्त्वतो यतिरेवेति चातुर्वैध्यं व्यवतिष्ठत इति चेत् । नूनं गुणं विना वेषधारणे विडम्बकचेष्टैव सा । एतेन ‘एकोनषष्टिरेव जीवा यथा त्रिषष्टिः शलाकापुरुषा व्यपदिश्यन्ते तथा त्रिविधोऽपि संघो विवक्षावशाच्चतुर्विधो व्यपदिश्यते' इति निरस्तम् , विवक्षाबीजाभावात् । स्यादेतत् संभवतु नाम चारित्रलेशः स्त्रीणाम् , यदलादिमाः साध्वीव्यपदेशमासादयेयुः, न तु मोक्षहेतुस्तत्प्रकर्षोऽपि तासु संभवी । मैवम् , स्त्रीत्वेन समं रत्नत्रयप्रकर्षस्य विरोधासिद्धेः, तस्य शैलेश्यवस्थाचरमसमयभावित्वेनादृष्टत्वात् , तददर्शने च स्वभावत एव च्छाया-ऽऽतपयोरिव तयोः प्रत्यक्षेण विरोधाग्रहात् । प्रत्यक्षामवृत्तौ चानुमानस्याप्रवृत्तेः, तस्य प्रत्यक्षमूलत्वात् , आगमस्य च तद्विरोधप्रतिपादकस्याश्रवणात् , प्रत्युत तदविरोधपतिपादकस्यैव जागरूकत्वात् । न च वाद-विक्रिया-चारणादिलब्धिविशेषहेतुसंयमविशेषविरहे कथं तासां तदधिकमोक्षहेतुतत्सत्त्वम् ? इति वाच्यम् , लब्धिविशेषहेतुसंयमविरहस्य मोक्षहेतुसंयमविरहाव्याप्यत्वात् , माप-तुषादीनां लब्धिविशेषहेतुसंयमाभावेऽपि मोक्षहेतुतच्छ्रवणात् , क्षायोपशमिकलब्धिविरहेऽपि क्षायिकलब्धेरपतिघातात् , अन्यथावधिज्ञानादिकमुपमृद्य केवलज्ञानस्याप्रादुर्भावप्रसङ्गात् , आह च ॥४२७॥ Jain Education For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy