________________
शास्त्रबार्तासमुच्चयः। ११७॥
सटीकः। तपकः।
ज्ञानहीनाश्च- सम्यगुपायपरिज्ञान विकलाश्च, यत्- यस्मात् , लोके- जगति, महाक्रियाः- अगम्यमानत्वाद् महा- क्रिया अपि पुरुषाः काष्ठवाहकादयः, क्लेशायासपरायणाः- शारीर-मानसदुःखपराः, अतिचिरं कालं ताम्यन्त:- क्लिश्यन्तः, दृश्यन्ते, हि-निश्चितम् , न तु क्रियोत्कर्षेऽप्युत्कृष्टं फलं लभन्ते ॥ ३२॥
तथा, ज्ञानवन्तश्च तवीर्यात्तत्र तत्र स्वकर्मणि। विशिष्टफलयोगेनसुखिनोऽल्पक्रिया अपि ॥३३॥
ज्ञानवन्तश्च- सम्यगुपायपरिज्ञानोपेताश्च, तद्वीर्यात - ज्ञानोत्कर्षात् , तत्र तत्र- अधिकृते स्वकर्मणि रत्नवाणिज्यादौ, | अल्पक्रिया अपि-- अल्पव्यापारा अपि, विशिष्टफलयोगेन- उत्कृष्टधनप्राप्त्या, सुखिनः 'दृश्यन्ते' इति योगः, न तु क्रियापकर्षादपकष्टफलभाजो भवन्ति । धर्मक्रियामाश्रित्यागमेऽप्युक्तम्
“जं अन्नाणी कम्मं खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥१॥" ॥३३॥
प्रधानमपि पुरुषार्थमङ्गीकृत्य ज्ञानमेव साक्षादुपयोगीत्याहकेवलज्ञानभावे च मुक्तिरप्यन्यथा न यत्। क्रियावतोऽपि यत्नेन तस्माज्ज्ञानादसौमता।३४॥
केवल ज्ञानभावे च- केवलज्ञानोत्पादे च, मुक्तिरपि भवति । अन्यथा- केवलज्ञानानुत्पादे, क्रियावतोऽपि यत्नेन१ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटिभिः । तज्ज्ञामी विभिगुप्तः क्षय युरछयासमात्रेण ॥१॥
॥४१७॥
FE
Jain Education
For Private
Personal Use Only