SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ अथ दशमः स्तबकः । -ooooयज्ज्ञानोज्ज्वलदर्पणे प्रतिफलत्येतज्जगद् यत्पदाम्भोजे नम्रसुपर्वनाथमुकुटश्रेण्या मरालायितम् । वाणी सर्वशरीरिवाक्परिणता यस्यानपूर्वार्थमूर्दोषा न स्म समाश्रयन्ति यमिमं श्रीवर्धमानं स्तुमः ॥ १॥ फणिपतिफणरत्नपान्तसंक्रान्तमूर्तियुगपदिव 'दिधक्षुः स्पष्टमष्टापि बैन्धान् । जगति विधृतरूपो दित्सुरष्टाथ सिद्धीर्दलयतु जिनभास्वानष्टधा कष्टधाराम् ॥ २ ॥ लब्धोदयायां हृदये यस्यां प्रक्षीयते तमः । पुण्यप्राग्भारलभ्यां तां कलां कामप्युपास्महे ॥ ३ ॥ ननु 'सर्वज्ञस्य ज्ञानयोगेन कर्मक्षयाद् मुक्तिः' इत्युकं न युक्तम् , सर्वज्ञस्यैवाभावात्' इति वार्तान्तरमुत्थापयतिअत्राप्यभिदधत्यन्ये सर्वज्ञो नैव विद्यते। तद्ग्राहकप्रमाऽभावादिति न्यायानुसारिणः॥१॥ १ दग्धुमिच्छुः । २ अष्टसंख्यत्वाद् मूलकर्मप्र कृतेः। ३ दातुमिच्छुः । Jain Education Internatio For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy