SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ द्वितीयापूर्वकरणे प्रथमस्ताविको भवेत् । आयोज्यकरणार्ध्व द्वितीय इति तद्विदः ॥ ८॥ अतस्त्वयोगो योगानां योगः पर उदाहृतः । मोक्षयोजनभावेन सर्वसन्यासलक्षणः ॥ ९॥" इति । ततो ज्ञान-क्रियायोगयोरुभयोरप्युपपत्तिः स्वतन्त्र इति सर्वमवदातरम् ॥ २७॥ यः साक्षात्कृतमोक्षसाधनविधिस्तीनं तपस्तप्तवान् यः कर्माण्यपनीतवान् परिणमत्संज्ञानयोगाशयः । नित्यज्ञान-चरित्र-दर्शनसुखं मोक्षं च यो लब्धवानस्माकं शरणं स एव भगवान् स्वप्नेऽथवा जागरे ।। १ ।। यस्यासन् गुरवोऽत्र जीतविजयाः माज्ञाः प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयमाज्ञाश्च विद्यापदाः । प्रेम्णां यस्य च सम पमविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचिते न्यायेत्र देया मतिः॥२॥ इति पण्डितश्रीपद्मविजयसोदरन्यायविशारदपण्डितयशोविजयविरचितायां स्याद्वादकल्पलतानाम्न्यां शास्त्रवार्तासमुच्चयटीकायां नवमः स्तवकः ।। HTTERTREATRE १ सप्तमी, जैनागम इत्यर्थः। २ ख.ग.घ.च, 'तम्। For Private Jan Education in ww.jainelibrary.org Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy