________________
द्वितीयापूर्वकरणे प्रथमस्ताविको भवेत् । आयोज्यकरणार्ध्व द्वितीय इति तद्विदः ॥ ८॥
अतस्त्वयोगो योगानां योगः पर उदाहृतः । मोक्षयोजनभावेन सर्वसन्यासलक्षणः ॥ ९॥" इति । ततो ज्ञान-क्रियायोगयोरुभयोरप्युपपत्तिः स्वतन्त्र इति सर्वमवदातरम् ॥ २७॥ यः साक्षात्कृतमोक्षसाधनविधिस्तीनं तपस्तप्तवान् यः कर्माण्यपनीतवान् परिणमत्संज्ञानयोगाशयः । नित्यज्ञान-चरित्र-दर्शनसुखं मोक्षं च यो लब्धवानस्माकं शरणं स एव भगवान् स्वप्नेऽथवा जागरे ।। १ ।। यस्यासन् गुरवोऽत्र जीतविजयाः माज्ञाः प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयमाज्ञाश्च विद्यापदाः । प्रेम्णां यस्य च सम पमविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचिते न्यायेत्र देया मतिः॥२॥ इति पण्डितश्रीपद्मविजयसोदरन्यायविशारदपण्डितयशोविजयविरचितायां स्याद्वादकल्पलतानाम्न्यां
शास्त्रवार्तासमुच्चयटीकायां नवमः स्तवकः ।।
HTTERTREATRE
१ सप्तमी, जैनागम इत्यर्थः।
२ ख.ग.घ.च, 'तम्।
For Private
Jan Education in
ww.jainelibrary.org
Personal Use Only