SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ अथ नवमः स्तबकः । JT TENTATIVE HEUTE लटकतनाarcitiePALCONSTES मणतान् पति निर्वृतिश्रिया स्वहृदो राग इव स्फुटीकृतः। त्रिशलातनयस्य संपदे पदयोः पाटलिमा नखत्विषाम् ॥१॥ अपि स्वपिति विद्विषां ततिरपायरात्रिंचरः प्रणश्यति यदाख्यया पठितसिद्धया विद्यया । स्तवप्रवणता खतः सततमस्य शङ्केश्वरमभोश्चरणपङ्कजे भवति कस्य धन्यस्य न? ॥२॥ हेतु-युक्तिविलसत्सुवासनं निर्मितोरुकुनयव्यपासनम् । भूत-भावि-भवदर्थभासनं शासनं जयति पारमेश्वरम् ॥ ३॥ नन्वद्वैते मोक्षार्थीनुष्ठानवैयर्थ्यमुक्तम् , मोक्ष एव चौपायाभावाद् नास्तीति किमेतद् दूषणम् ? इति केषाश्चिद् For वार्तान्तरमाह अन्ये पुनर्वदन्त्येवं मोक्ष एव न विद्यते। उपायाभावतः, किंवा नसदा सर्वदेहिनाम् ?॥१॥ Jain Education Internation For Private & Personel Use Only womayainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy