________________
॥ अहम् ॥ अथ नवमः स्तबकः ।
JT TENTATIVE HEUTE लटकतनाarcitiePALCONSTES
मणतान् पति निर्वृतिश्रिया स्वहृदो राग इव स्फुटीकृतः।
त्रिशलातनयस्य संपदे पदयोः पाटलिमा नखत्विषाम् ॥१॥ अपि स्वपिति विद्विषां ततिरपायरात्रिंचरः प्रणश्यति यदाख्यया पठितसिद्धया विद्यया । स्तवप्रवणता खतः सततमस्य शङ्केश्वरमभोश्चरणपङ्कजे भवति कस्य धन्यस्य न? ॥२॥
हेतु-युक्तिविलसत्सुवासनं निर्मितोरुकुनयव्यपासनम् ।
भूत-भावि-भवदर्थभासनं शासनं जयति पारमेश्वरम् ॥ ३॥ नन्वद्वैते मोक्षार्थीनुष्ठानवैयर्थ्यमुक्तम् , मोक्ष एव चौपायाभावाद् नास्तीति किमेतद् दूषणम् ? इति केषाश्चिद् For वार्तान्तरमाह
अन्ये पुनर्वदन्त्येवं मोक्ष एव न विद्यते। उपायाभावतः, किंवा नसदा सर्वदेहिनाम् ?॥१॥
Jain Education Internation
For Private & Personel Use Only
womayainelibrary.org