SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ DiliHeadliateeIcela ॥ अहम् ॥ अथाष्टमः स्तबकः । समवसरणभूमौ यस्य गीर्वाणकीर्णा सुमततिरतिशोभा जानुदनी ततान | जितकुसुमशरास्त्रत्यागमर्थापयन्ती स जयति यतिनाथः शङ्करो वर्धमानः ॥ १॥ स्मरणमपि यदीयं विघ्नवल्लीकुठारः श्रयति यदनुरागात् संनिधानं निधानम् । तमिह निहतपापव्यापमापद्भिदायामतिनिपुणचरित्रं पार्श्वनाथं प्रणौमि ॥२॥ हेसीत्र वदनाम्भोजे या जिनेन्द्रस्य खेलति । बुद्धिमांस्तामुपासीत न कः शुद्धां सरस्वतीम् ? ॥३॥ वार्तान्तरमाह---- अन्ये त्वद्वैतमिच्छन्ति सद्ब्रह्मादिव्यपेक्षया।सतो यद्भेदकं नान्यत्तच्च तन्मात्रमेव हि ॥१॥ अन्ये तु- वेदान्तिनः, सद् ब्रह्मैव- परब्रह्मैव, आदिः सकलव्यवहारकारणं तव्यपेक्षया तदाश्रयणेन, अद्वैतमि R SE Jain Education in For Private Personal Use Only w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy