________________
॥ अहम् ॥
अथ सप्तमः स्तबकः। चश्चत्काञ्चनकान्तकान्तिरनिशं गीर्वाणजुष्टान्तिको विक्रान्तिक्षतशत्रुरस्तजननभ्रान्तिः सतां शान्तिभूः । शान्तिस्तान्तिमपाकरोतु भगवान् कल्याणकल्पद्रुमो धीरा यस्य सदा प्रयान्ति शरणं पादौ शुभप्रार्थिनः ॥१॥ आसीद् यत्पदयोः प्रणामसमये शक्रस्य चक्रभ्रमो लोलन्मौलिमयूखमांसलरुचां विस्तारिणीनां रयात् । श्रीवामातनयस्य तस्य हृदये धत्तः पदौ चेत्पदं तत्कि नाम सुरद्रु-कामकलश-स्वर्धेनवो नान्तिके ? ॥२॥ आगच्छत्रिपदीनदीसमुदयभङ्गभ्रमप्रोच्छलतर्कोर्मिप्रसरस्फुरन्नयरयस्याद्वादफेनोच्चयः। यस्यायापि विमृत्वरो विजयते स्याद्वादरत्नाकरस्तं वीरं प्रणिदध्महे त्रिजगतामाधारमेकं जिनम् ॥ ३ ॥
पीतेऽन्यवार्ताकलुषोदकेऽपि नोच्छिद्यते तत्वपिपासया वः।।
आकर्णयन्त्वाईतशास्त्रवार्ता कर्णामृतं संप्रति तत् सकर्णाः!॥४॥ अज्ञानतिमिरध्वंसदीपिका परमतत्त्वोपनिषद्भूतां हित-सुख-निःश्रेयसकरीमाईतमतवार्तामाह
RelateraoOSSARKesa
आगच्छत्रिम विसत्वरो विजयत मनुषोदकेऽपि नोतिप्रति तत् सक
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org