SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ अथ सप्तमः स्तबकः। चश्चत्काञ्चनकान्तकान्तिरनिशं गीर्वाणजुष्टान्तिको विक्रान्तिक्षतशत्रुरस्तजननभ्रान्तिः सतां शान्तिभूः । शान्तिस्तान्तिमपाकरोतु भगवान् कल्याणकल्पद्रुमो धीरा यस्य सदा प्रयान्ति शरणं पादौ शुभप्रार्थिनः ॥१॥ आसीद् यत्पदयोः प्रणामसमये शक्रस्य चक्रभ्रमो लोलन्मौलिमयूखमांसलरुचां विस्तारिणीनां रयात् । श्रीवामातनयस्य तस्य हृदये धत्तः पदौ चेत्पदं तत्कि नाम सुरद्रु-कामकलश-स्वर्धेनवो नान्तिके ? ॥२॥ आगच्छत्रिपदीनदीसमुदयभङ्गभ्रमप्रोच्छलतर्कोर्मिप्रसरस्फुरन्नयरयस्याद्वादफेनोच्चयः। यस्यायापि विमृत्वरो विजयते स्याद्वादरत्नाकरस्तं वीरं प्रणिदध्महे त्रिजगतामाधारमेकं जिनम् ॥ ३ ॥ पीतेऽन्यवार्ताकलुषोदकेऽपि नोच्छिद्यते तत्वपिपासया वः।। आकर्णयन्त्वाईतशास्त्रवार्ता कर्णामृतं संप्रति तत् सकर्णाः!॥४॥ अज्ञानतिमिरध्वंसदीपिका परमतत्त्वोपनिषद्भूतां हित-सुख-निःश्रेयसकरीमाईतमतवार्तामाह RelateraoOSSARKesa आगच्छत्रिम विसत्वरो विजयत मनुषोदकेऽपि नोतिप्रति तत् सक Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy