SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ।। अथ षष्ठः स्तबकः। दृष्यद्यन्नखदर्पणप्रतिफलद्वक्त्रेण वृत्रदुहा शोभा कापि दशावतारसुगमा लब्धाऽनुजस्पर्धिनी । मुक्तिद्वारकपाटपाटनपटू दौर्गत्यदुःखच्छिदौ तावंही शरणं भजे भगवतो वीरस्य विश्वेशितुः ॥ १॥ यत्स्नात्रनीरेण नरायणस्य जरा भटानां न पराभवाय । जाग्रत्प्रभावं भगवन्तमेतं शङ्केश्वराधीश्वरमाश्रयामः ॥२॥ 'सर्वमेतेन' इत्याद्यतिदिष्टमभिधित्सुराहयच्चोक्तं पूर्वमत्रैव क्षणिकत्वप्रसाधकम् । नाशहेतोरयोगादि तदिदानीं परीक्ष्यते ॥१॥ यच्च पूर्वमत्रैव- सुगतसुतवार्तायामेव, नाशहेतोरयोगादि क्षणिकत्वप्रसाधकं “तैयाहुः क्षणिकं सर्वम्" इत्यादिकारिकयोक्तं पूर्वपक्षिणा, तदिदानीमवसरमाप्ततया परीक्ष्यते ॥१॥ चतुर्थस्तबकेऽन्तिमा कारिका। २ चतुर्थे स्तबके कारिका २ । For Private Personal Use Only www.jainelibrary.org Join Education Internationa
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy