SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ॥ अहेम् ॥ अथ पञ्चमः स्तबकः । कामकारबाहमनसायकालागरम REMIERENTIRSAAH खामी सतामीहितसिद्धयेऽन्तर्यामी स चामीकरकान्तिराप्तः। वामीभवन्तोऽपि परे बतामी क्षमा न यदर्शनलडनाय ॥१॥ अनाकलितमन्यथाकलितमन्यतीर्थेश्वरैः स्वरूपनियतं जगद् बहिरिवान्तरालोकते । य एष परमेश्वरश्चरणनम्रशक्रस्फुरत्किरीटमणिदीधितिस्नपितपादपद्मः श्रिये ॥२॥ समीहितं कल्पतरूपमश्चेत् शङ्केश्वरः पार्श्वजिनः पिपर्ति । तदाऽसदालापसमुद्भवेभ्यो भयं न किश्चिद् मम दुर्नयेभ्यः ॥ ३॥ 'विज्ञानमात्रमेव जगत्' इति योगाचारमतं निराकुरुतेविज्ञानमात्रवादोऽपि न सम्यगुपपद्यते । मानं यत्तत्त्वतः किञ्चिदर्थाभावे न विद्यते॥१॥ E प्राइeos ATRA Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy