SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ शा०स० प्रस्ता० ॥२॥ यथा परदर्शनानि विगतदृष्टेष्टविरोधादिकल्मषाणि भवितुमर्हन्ति तथा पौर्वापर्येणानुसंदधानः, सच्यार तभगवदर्हदर्शनसंगतिशालीनि च तानि भाविदधानः बिरलमन्यत्रोपलभ्यमानाभिर्युक्तिततिभिः संपादयति निर्बाधं स्वमन्तव्यं सिद्विसौधाभ्यासधैर्यधारि सौन्दर्यभाजा वचनविन्यासेन । | प्रत्यलश्चैतन्निदर्शनाय "एवं प्रकृतिबादोऽपि विज्ञेयः सत्य एव हि। कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः ॥” इति श्लोकपर्यन्तः सांख्यमताधिकारः ।। |तत आदधात्ययं ग्रन्थः सर्वेषामपि सर्वदर्शनज्ञानमुपलिप्सूनामालोकनीयताम् , आवहति विश्वेषामपि द्विधाक्लेशोशिनानां विश्वसनीयताम् , अर्हति च समेषामपि तटस्थानामुपादेयतामिति । । यच्च दर्शनमेव सकलम् , तदंशो वा कश्चन तादृशबाधाद्याहितत्वेन न कथञ्चिदपि संगतिमाप्नोति, तस्य प्रतिक्षेपोऽप्यत्र तेन प्रौढिमानमनुवानेन तर्कसंपर्केण निरूपयांबभूवे, यं प्रज्ञाविषयीकुर्वता मध्यस्थेन संख्यावता प्रन्थकर्तुः शेमुष्युन्मेषं परां स्तुतिमनुपनीय न स्थैर्यमाधातुं शक्यते; यावता तदितरैर्ग्रन्थप्रणयिभिः स्वपक्षसिद्धये विरच्यमाना युक्तिप्रबन्धाः प्रायः प्रतिवादिप्रतिपादितप्रतिद्वन्द्वितर्कोपहन्यमाना दोषपङ्ककलकितात्मानः सन्तः प्रख्यापयन्ति तद्वन्थितॄणां स्वाभिमताभिनिवेशसहकृतं विमलविज्ञानविरहम् ; सत्यापयन्ति “आग्रही बत निनीति युक्तिम्" इत्युमास्वातिवाचकेनोचानं सूक्तम् , प्रतापयन्ति चेत्थं मनस्विनां वितथवादमसहमानानि मनांसि; यथा श्लोकवार्तिके चोदनासूत्रे SANCHAROSC ॥२॥ १ आग्रही बत निनीपति युक्ति तत्र, यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र, तत्र मतिरेति निवेशम् ॥१॥ २ नेतुमिच्छति न तु शनोतीति ध्वनिः । ३ यदाह ज्ञानकलशः संदेहसमुच्चये-"उक्तं चोमाखातिवाचकैः" "भाग्रही."। For Private Personel Use Only .jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy