SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ लध्वजि० सविवरणम् SECASSASAR ॥११॥ नहमुहदसणच्छीकुच्छिकन्नाइरोगे, मह जिणजुयपाया सप्पसाया हरंतु ॥ १५॥-मालिनी | सप्रसादा जिनयुग(नखमुखदशनाक्षिकुक्षिकर्णादिरोगान् , मम जिनयुगपादाः सप्रसादाः हरन्तु ॥ १५ ॥) पादाममाव्याख्या-जिनयुगपादाः । जिनयो:-अजितशान्त्योयुग-युग्मं, तस्य पादाः-क्रमाः। किंविशिष्टाः १, सप्रसादाः-प्रसत्ति- दिरोगायुक्ताः, मे-मम हरन्तु-अपनयन्तु । कानि?, अर्शः-किटिभ-कुष्ठ-ग्रन्थि-कासा-अतिसार-ज्वर-व्रण-लूता-श्वास-शोषो-दराणि । नपहरअासि-गुदाकुराः, किटिभो-जङ्घाचरणसन्धिभावी रोगविशेषः, कुष्ठं-त्वग्विकारविशेषः, ग्रन्धिर्वातरक्तोद्भवो मांसोपचयः, न्त्विति कासातिसारौ प्रसिद्धौ, क्षयो-धात्वपचयः, ज्वरः-तापः, व्रणः-गण्डः अष्टाविंशतिभेदभिन्नः, लूता-द्वात्रिंशद्भेदभिन्ना दुष्ट प्रार्थना स्फोटिकाः, श्वासः-श्वासातिरेकः, शोषः-कण्ठोष्ठताल्वादिशोषः, उदरं-उदररोगः, जलोदरकठोदरादिः । अत्रेतरेतरद्वन्द्वसमासः। तथा नख-मुख-दशना-क्षि-कुक्षि-कर्णादिरोगान् । नखाः-पुनर्भवः, मुख-वदनं, दशना-दन्ताः, अक्षि-चक्षुः, कुक्षिः-जठरं, कौँ-श्रुती । नखाश्च मुखं च दशनाश्च अक्षि च कुक्षिश्च कर्णौ च नखमुखदशनाक्षिकुक्षिकर्णा इति समाहारद्वन्द्वः । तत् आदिर्येषां कण्ठादीनां ते कर्णादयस्तेषां रोगा-आमयास्तान् ॥१५॥ इदं सर्वश्रेयस्करं सर्वविघ्नहरं स्तवनं प्रति भव्यान् प्रवर्तयितुमाह GIU६१ ॥ इय गुरुदुहतासे पक्खिए चाउमासे, जिणवरदुगथुत्तं वच्छरे वा पवित्तं । (इति गुरुदुःखनासे पाक्षिके चातुर्मासे, जिनवरयुगस्तोत्रं वत्सरे वा पवित्रम् ।) Jain Educatio n al For Private Personel Use Only A jainelibrary.org
SR No.600121
Book TitleLaghvajit Shanti Stavanam
Original Sutra AuthorN/A
AuthorDharmtilak Muni
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages26
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy