SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विलसतो रत्यनङ्गयोरिव दर्पणः ॥ ४४ ॥ अधरोष्ठपुटं यासां, क्लुप्तं रागरसैरिव । विरक्तानपि यद्रक्तान् , कुरुते शचिन्तनादपि ॥ ४५ ॥ ईषद्रक्तं सुरक्तेन, नीरसं सरसेन च । स्याद्यदोष्टेन सस्पर्द्ध, प्रवालं सार्थकाभिधम् | xi॥४६॥ रक्तत्वं नीरसे रत्ने, माधुर्यं पाण्डुरेऽमृते । स्थाने द्वयोस्तयोर्योगाद्यदोष्ठस्तद्वयाधिकः ॥ ४७ ॥ अन्तमुखं दन्तपकिर्यासामविरला समा । माणिक्यसंपुटन्यस्ता, मुक्तालिरिव राजते ॥ ४८॥ यासां रक्तोऽधरो| रागं, जनयत्युचितं हि तत् । राग मुक्तोपमा दन्तावली सूते तदद्भुतम् ॥ ४९ ॥ शोभते रसना यासां, कमलच्छद्कोमला। मुखशय्येव भारत्या, जाग्रत्या मुखमन्दिरे ॥५०॥ दीर्घोन्नताऽतिसरला, यासां नासा विराजते । कलिका दीपकस्येव, श्रियां क्रीडागृहे मुखे ॥ ५१ ॥ तीक्ष्णाग्रे विपुले श्यामतारके च यदीक्षणे । अन्तनिविष्टभ्रमरे, भातः पद्मे इव स्मिते ॥५२॥ अक्षिभिः सुभगैर्यासां, हतसौंदर्यसंपदः । उद्घाटपक्ष्माररयस्तस्थुः खःसुदृशां दृशः॥५३॥ विलासचटुले यासां, कर्णोपान्तप्रसर्पिणी । नेत्रे साञ्जनलक्ष्मीके, भातः प्रास्ताञ्जने अपि ॥५४॥ यासु कामास्त्रशालासु, लम्बिते धनुषी इव । भ्रवी सदा सहस्थायिचक्षोणे विराजतः॥५५॥ चक्षुःकासारयोर्यासां, शृङ्गाररसपूर्णयोः । कटाक्षा वीचय इवाभान्ति कामानिलोत्थिताः ॥५६॥ भूषणालङ्कृते यासां, श्रवणे दीर्घवर्तुले । दोलाविलासं विभृतः, क्रीडतो रत्यनङ्गयोः ॥ ५७॥ सुवर्णशालि-13 नोर्मुक्तामययोश्चारुवृत्तयोः । तुल्ययोः शोभते सङ्गो, यत्कुण्डलकपोलयोः ॥ ५८॥ यद्गौरगल्लयोर्भान्ति, कुटिलालकवल्लयः। प्रसूनेषोरिव जयप्रशस्त्यक्षरपयः॥५९॥ मलिनांशव्यपोहाय, योऽयमीकृतो विधुः। Jan Educ a tion For Private 3 Personal Use Only Arow.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy