SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके २९ सर्गे ॥४१४॥ २० यासां जानुभृशं गूढः, कृपणस्येव सेवधिः ॥ २९ ॥ नितम्बबिम्बं पृथु या, दधते पीनवर्तुलम् । जङ्गमं त्रिज-1 युग्मिनीगजिष्णोः , स्मरस्येव सुदर्शनम् ॥ ३०॥ वदनद्विगुणायाम, मृदुलं मांसलं घनम् । विभाति जघनं यासां, वर्णन स्वासरित्पुलिनोपमम् ॥३१॥ यतो लक्षणोपेतस्त्रीणां जघनं मुखायामाद् द्विगुणविस्तारं भवतीति । कटी पटीयसी यासां, कण्ठीरवविजित्वरी। नाभिः सौन्दर्यसर्वखभूमभूमिगृहोपमा ॥ ३२ ॥ प्रक्षीणमुदरं यासां, न स्पष्टमुपलक्ष्यते । किन्तु त्रिवल्याद्याधेयानुपपत्त्या प्रतीयते ॥ ३३ ॥ यासामतिकृशो मध्यदेशो भङ्गभयादिव । त्रिवलीदम्भतः स्वर्णसूत्रत्रयदृढीकृतः ॥ ३४॥ यद्वा-पुरो रोमावली चारासां पश्चात्तु वेणियुक् । शङ्के भङ्ग|भिया मध्यो, दत्तायापट्टिकाद्वयः ॥ ३५॥ रोमावली कुण्डलिनी, यासां नामिबिलोदता। रागोरुगरलग्रस्तं, न केषां कुरते मनः ॥ ३६॥ तनुलिग्घश्यामरामतरङ्गोच्चैः प्रसपैति । यासां नाभिहदोद्धता, रोमराजीतरङ्गिणी॥ ३७॥ यासामुरोजी राजेते, पीनवृत्तदृढोन्नती । मनास्थयो रत्यनइन्वेश्मनोः कलशाविव ॥ ३८॥ कुचौ सच्चुकौ यासा, नीलाजपिहितान नौ । मनःस्मरगृहद्वारमाङ्गल्यकलशाविव ॥ ३९ ॥ स्थातुं यत्कुचयोरन्तरक्षमा चारवृत्तयोः । गुणान्वितापि सच्छिद्रा, मुक्तास्रम् लम्बते बहिः ॥ ४० ॥ मृणालिकामृदू बाहू, २५ करौ यासां कजोपमौ । मृदुरक्ततलो सूर्यचन्द्रचक्रादिचिह्निती ॥४१॥ सरलाभिः सुवृत्ताभिा, स्निग्धारुण ॥४१॥ नखांशुभिः । अङ्गुलीभिः करौ यासां, राजतः स्मरतूणवत् ॥४२॥ त्रिलोकोत्तरसौभाग्यव्यतिरेखात्रया-1 ङ्कितः । कण्ठो यासां विभाति स्म, चतुरङ्गुलसंमितः ॥४३॥ यासां हनुरनूनश्रीः, शोभते भासुरद्युतिः। खैरं For Private Personal Use Only in Education hinelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy