________________
श्रान्तसितस्मिताः ॥ १४॥ कुन्दपुष्पोपमाखण्डस्थिराच्छिद्ररदालयः । सुरक्तरसनाः कोकनदकोमलतालवः । ॥१५॥ शुकचचूपमोत्तुङ्गसरलायतनासिकाः । स्मेराजत्रस्तहरिणनेत्रजैत्रोरुलोचनाः ॥१६॥ आरोपितध. नुर्वक्रसलीलश्यामलभ्रवः । प्रमाणोपेतसुभगाव्याहतश्रवणेन्द्रियाः ॥१७॥ पीनादर्शतलाकारकपोलललिताननाः । चन्द्रार्द्धभाला निर्लक्ष्मकार्तिकीन्दुसमाननाः ॥१८॥ उष्णीषशिखरोदारसच्छत्राकारमौलयः। दाडि-18 मीपुष्परक्ताच्छमृदुकेशान्तभूमयः ॥ १९ ॥ लिग्घश्यामसुगन्धीषद्वक्रवावर्त्तमूर्द्धजाः । मत्तद्विपेन्द्रगतयो, ५ द्वात्रिंशल्लक्षणान्विताः ॥ २० ॥ तानि चैवं-यूप १ स्तूप २ ध्वज ३ च्छत्र ४ कमण्डलु ५ यवां ६ कुशाः ।। पताका ८ कूर्म ९ मकर १० मयूर ११ सुप्रतिष्ठकाः १२॥ २१ ॥ मेदिनी १३ तोरणा १४ म्भोधि १५ मन्दिरा-14 १६ दर्श१७ पर्वताः १८ । गजो १९क्ष २० सिंह २१ कलश २२ रथ २३ मत्स्य २४ शुका २५ स्तथा ॥ २२॥ वरस्थाला २६ष्टापद २७ श्रीदामा २८ भिषेक २९ चामराः ३० । वापी ३१ सौवस्तिक ३२ श्चेति, द्वात्रिंशत्पुण्यशालिनाम् ॥ २३॥ तदा सर्वाङ्गसुन्दर्यः, प्रशस्तस्त्रीगुणाञ्चिताः । पुण्यनैपुण्यलावण्या, भवन्ति महिला अपि ॥ २४ ॥ सुवर्णकूर्मसंस्थानमृदुरक्ततलाहयः । सुश्लिष्टवृत्तसरलक्रमदीर्घाङ्गुलिव्रजाः ॥ २५ ॥ तलिनानुनतान् रक्तान , दद्धत्यः पादयोनखान् । दशदिक्पतिदेवीनामात्तान् मौलिमणीनिव ॥ २६॥ यासा वृत्तकमस्थूलमृदुजङ्घापराजिताः । वसन्ति विपिनेऽद्यापि, हरिण्यो लज्जिता इव ॥२७॥ जिता वृत्ताऽरोमपीनमृदुगौरैर्यदूरुभिः । कदल्योन्तर्दधुः शून्यभावं ब्रीडातुरा इव ॥ २८ ॥ समुद्गसंपुट इव, श्लिष्टसन्धिर्न दृश्यते । १४
Jain Educa
t ional
For Private & Personal Use Only
Nw.jainelibrary.org