SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके २९ सर्गे ॥४१॥ अशुभाश्च प्रवर्द्धन्ते, सा भवत्यवसर्पिणी ॥ ४४ ॥ इति ज्योतिष्करण्डवृत्त्यभिप्रायः, जम्बूद्वीपप्रज्ञप्तिसूत्रे तु- उत्सर्पिणी'अणंतेहिं वण्णपजवेहिं गंधपजवेहिं यावत्परिहायमाणेहिं २ ओसप्पिणी पडिवजई' इत्येव दृश्यते इति ज्ञेयं ।। प्रथमारक। शुभा भावा विवर्द्धन्ते, क्रमाद्यस्यां प्रतिक्षणम् । हीयन्ते चाशभा भावा, भवत्युत्सर्पिणीति सा ॥४५॥ वर्णनं तथाहि-प्राप्तप्रकर्षे सुषमसुषमाख्येऽरके भवेत्। भरतैरवताख्येषु, मही करतलोपमा॥४६॥सा पञ्चवर्णैर्मणिभिः, स्याद्रम्या तादृशेस्तृणैः। तत्रासते शेरते च, रमन्ते च जनाः सुखम् ॥४७॥ भान्त्यत्रोद्दालकोद्दालादयो वृक्षाः पदे पदे। स्थूलमूलाश्चारुशाखा, दलपुष्पफलाञ्चिताः॥४८॥तेचामी-उद्दाला कोद्दाला मोद्दाला नृत्तमालकृतमालाः । स्युदन्तशृङ्गशश्वेतान्मालास्तविशेषाः॥४९॥ (आर्या) भेरुसेरुहेरुतालाः, सालः सरल एव च । सप्तपर्णनागपूगाः, खजूरी नालिकेरिका ॥५०॥ एषां वनानि भूयांसि, विराजन्ते पदे पदे । मल्लिका यूथिका जातिबाणमुद्गरबीअकाः॥५१॥ सिन्दुवारमनोवेद्यसरिकानवमालिकाः । बन्धुजीवककोरिण्टवासन्तीकुन्दचम्पकाः ॥५२॥ एषां गुल्मा मृदुमरुत्कम्पिताः कुर्वते तदा । सुगन्धिभिः पञ्चवर्णैः, कुसुमैरास्तृतां महीम् ॥५३॥ वनराज्यस्तदा हंसैः, सारसैश्च कपिञ्जलैः। जीवनीवैः कोकिलाद्यैर्भान्ति कान्ताञ्चितैः खगैः ॥५४॥ मत्ताङ्गाख्यास्तदा कल्पद्रुमाः स्युर्भासुरश्रियः। मत्तं मदस्तस्य चाहू, कारणं येषु ते तथा ॥५५॥ चन्द्रप्र ॥४१॥ भाद्याः स्युमद्यविशेषा यादृशा इह । उत्कृष्टद्रव्यनिष्पन्ना, वर्णगन्धरसोत्तराः ॥५६॥ आरोग्यपुष्टिसोभा-10 ग्यमदतुष्ट्यादिकारकान् । तेषां फलानि पुष्पाणि, स्रवन्ति तादृशान् रसान् ॥ ५७ ॥ भृताङ्गाख्यास्तथा कल्प २५ Jain Educatio C n For Private Personel Use Only al inelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy