SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे मिति नास्यानुयोगद्वारादिप्रतिपादित सङ्ख्यास्थानः सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति ॥आरभ्य पूर्वांगाद्यकाललो समयादेवं, शीर्षप्रहेलिकावधि । कालस्य गणितं ज्ञेयमुपमेयं ततः परम् ॥ २२ ॥ तथोक्तं भगवत्यनुयोगदार- 1धिकारः २९ सर्गे जम्बूद्वीपप्रज्ञयादिसूत्रेषु-'एताव ताव गणिए, एताव ताव गणियस्स विसए, तेण परं ओवमिए' अनेन कालमानेन, घर्माथां नारकाङ्गिनाम् । यथासंभवमायूंषि, मीयन्ते तत्ववेदिभिः॥२३॥ भवनेशव्यन्तराणां, ॥४१॥ केषाश्चिन्नाकिनामपि । केपाश्चिन्नृतिरश्चां च, तृतीयारकवर्तिनाम् ॥ २४ ॥ यद्यप्यस्मात्परोऽप्यस्ति, सङ्ख्याया विषयो महान् । पूर्वोदितचतुष्पल्यप्ररूपणनिरूपितः ॥ २५ ॥ किंवसंव्यवहार्योऽसौ, भवति स्थूल दर्शिनाम् । २० ततः संव्यवहार्येऽस्मिन् , सङ्ख्यानेन निरूपितः ॥ २६ ॥ तथोक्तं जम्बूद्वीपप्रज्ञप्तिवृत्तौ-"एतस्माञ्च परतोऽपि सर्षपचतुष्पल्यप्ररूपणागम्यः सङ्ख्येयः कालोऽस्ति, किंत्वनतिशायिनामसंव्यवहार्यत्वान्नेहोक्त” इति । स्थित्यः | धिकारे तु सर्वत्रापि सिद्धान्ते पूर्वकोटेः परतोऽधिकां स्थितिं बिभ्राणी नरतियश्चौ सङ्ख्येयायुष्कतया न व्यवहियेते, तथोक्तं-"इहासङ्ख्यातवर्षायुर्जघन्यस्थितिकः प्रक्रान्तः, सच सातिरेक पूर्वकोव्यायुर्भवति, तथैवागमे व्यवहृतत्वात्” इति भग० चतुर्विशे शते द्वितीयोदेशकवृत्तौ । अत एव पूर्वकोट्यधिकायुषश्चारित्रप्राप्तिम-11२५ क्तिगमनादिकमपि निषिध्यत इति ज्ञेयम् । ॥४१॥ ___अथ द्विधोपमेयः स्यात्, पल्यसागरभेदतः। तत्खरूपं त्वत्र शास्त्रे, संज्ञासगें निरूपितम् ॥ २७॥ पल्योपमानां सूक्ष्माद्वाह्वयानां कोटिकोटिभिः । दशभिर्जायतेऽत्रैकं, सूक्ष्माद्धासागरोपमम् ॥ २८॥ एतेषां साग-1 eseseceeeeeeeeeeeeee in Edelan o sa For Private Personel Use Only Mainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy