SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ तदा स्यात्पौरुषी सार्दा, मासे मासे ततः क्रमात् ॥ ८२॥ एकैको हीयते पादस्तदाऽऽषाढे पदत्रयम् । यथा | हानिस्ततो वृद्धिस्ततः पौषे यथोदितम् ॥ ८३ ॥ इति सार्द्धपौरुषी । पौषे वितस्तिच्छायाऽथ, यदि स्याद् द्वादशाङ्गुला । तदा दिनस्य पूर्वाद्ध, मासे मासे ततः पुनः॥८४॥छयोर्द्वयोरङ्गुलयोहानिर्भाव्या ततः शुचौ। मध्याहे || स्यान्न तच्छाया, खलमैत्रीव मूलतः ॥ ८५ ॥ यदा-पोषे दिनार्दैऽङ्गच्छाया, षट्पादा हीयते ततः । एकैको-2 हिर्मासि मासि, चापाढे निष्ठिताऽखिला ॥ ८६॥ एतत्पादोनपौरुष्यादिकं मानं यदीरितम् । तत्सर्वं स्वस्व- ५ राकायां, विज्ञेयं व्यवहारतः ॥ ८७ ॥ इति पूर्वार्द्ध । इत्थं युगस्याभिहितं स्वरूपं, मयाऽऽप्तवाक्यानुगमेन | किश्चित् । विशेषयोधस्पृहयालुभिस्तु, ज्योतिष्करण्डाद्यवलोकनीयम् ॥ ८८ ॥ ( उपजातिः) विश्वाश्चयद कीतिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र शनिश्चितजगत्तत्त्वप्रदीपोपमेऽष्टाविंशः परिपूर्णतामकलयत्सर्गो निसर्गाज्वलः ॥ ८९॥ ... ॥ इति श्रीलोकप्रकाशेऽष्टाविंशतितमः सर्गः समाप्तः॥ ग्रन्थाग्रं १२२२ --- Jain Education 16 anal For Private Personal Use Only
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy