________________
लोकप्रकाशे रुषीमानमेवं पूर्वोदिते दिने ॥ ६७ ॥ पञ्चाङ्गुलानि द्वौ पादौ, तथा यवचतुष्टयम् । एकत्रिंशद्विभक्तस्य, यवस्य पौरुषी कालनिरू-18 द्वादशांशकाः ॥ ६८ ॥ किञ्च–अतीततिथिविज्ञानं, पौरुषीमानतोऽयने । यत्स्यात्रैराशिकायत्तं, तदप्यत्र
प्रकरण पणे निशम्यताम् ॥६९॥ चतुर्भिरङ्गुलस्यैकत्रिंशद्भागैर्यदाऽऽप्यते। एका तिथिस्तत्तिथयश्चतुर्भिरङ्गुलैः कति (-१-४)
॥ ७० ॥ अङ्गुलात्माऽन्तिमो राशिः, सावायाद्यराशिना । भवेच्छतं चतुर्विंशमेकत्रिंशद्गुणीकृतः ॥७१॥ ॥४०॥ एतेन गुणितो मध्यराशिर्जात इयन्मितः । आद्येन राशिना भागे, चैकत्रिंशदवाप्यते ॥ ७२ ॥ चतुरङ्गुलवृ-श
द्धायां, पौरुष्यां ध्रुवकोपरि । गता याम्यायनस्यैकत्रिंशत्तिथय एव तत् ॥ ७३ ॥ ध्रुवाच्चतुष्पादरूपादथ क्षीणे-18| २० विहाष्टसु । अङ्गुलेषु कियत्सौम्यायनस्य गतमुच्यताम् ॥ ७४ ॥ अत्रोच्यते-चतुर्भिरङ्गुलस्यैकत्रिंशद्भागः क्षयं । गतैः । तिथिरेकाऽऽप्यते चेत्तत्ताः कत्यष्टभिरङ्गुलैः ॥ ७६ ॥ (३४-१-८) सावर्ष्यायान्तिमो राशिरेकत्रिंशगुणी-1 कृतः । जायेते द्वे शते अष्टचत्वारिंशत्समन्विते ॥ ७६ ॥ (२४८)। अन्त्येन राशिनाऽनेन, राशिमध्यो हतोऽभ-18 वत् । इयन्मानोऽथायमाद्यराशिना प्रविभज्यते ॥७७॥ द्वाषष्टिराप्यते तस्मात् , द्वाषष्टिस्तिथयो गताः । ज्ञेया 8 सौम्यायनस्येदृक् पौरुषी मानदर्शनात् ॥ ७८॥ इति पौरुषीप्रकरणं । पादोनपौरुषीरूपा, या पात्रप्रतिलेखना। २५ प्रातः स्यात्साङ्गुलैः षड्डिज्येष्ठापाढनभस्त्रिके ॥ ७९ ॥ भाद्रादित्रितयेऽष्टाभिर्मार्गादित्रितये पुनः । अङ्गुलैर्द- ॥४०॥ शभिः शेषत्रये त्वष्टाभिरङ्गुलैः ॥ ८० ॥ अत्रेदं तत्त्वं-यत्र यत्र हि मासादौ, या योक्ता पौरुषीमितिः । तत्र तत्रोक्ताङ्गुलानां, क्षेपे पादोनपौरुषी ।। ८१॥ इति पादोनपौरुषी । पौषमासे तनुच्छाया, नवपादमिता यदि । २२८
Jain Educat
i onal
For Private
Personal Use Only
Prainelibrary.org