SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पणे 11800 11 लोकप्रकाशे दुक्तं तल्लभ्यं त्रैराशिकादपि ॥ ३६ ॥ षडशीत्याऽतिरिक्तेन, तिथीनां शतकेन चेत् । हानिवृद्ध्योरङ्गुलानां, कालनिरू- चतुर्विंशतिराप्यते ॥ ३७ ॥ तदैकतिथ्या किं प्राप्यमिति ज्ञातुमिदं लिखेत् (१८६-२४- १) । अन्त्येनैकेन मध्यस्थो, राशिरत्र निहन्यते ॥ ३८ ॥ चतुर्विंशतिरेव स्यादेकेन गुणितं हि तत् । षडशीतिशतेनाल्पो, भक्तुं नात्ययं ततः ॥ ३९ ॥ छेद्यच्छेदकयो राइयोः, षड्डिः कार्याऽपवर्त्तना । छेद्यश्चतुष्कात्माऽन्यस्तु स्यादेक त्रिंशदात्मकः ॥ ४० ॥ इत्येकत्रिंशदुद्भूतमङ्गुलांशचतुष्टयम् । त्रैराशिकवलेनापि, वृद्धिहान्योः समर्थितम् ॥ ४१ ॥ अथात्र करणं - यत्पर्वणोऽभीष्टतिथौ, पौरुषी ज्ञातुमिष्यते । ततः पूर्वमतीतानि, पर्वाणीह युगादितः ॥ ४२ ॥ स्युर्यानि पञ्चदशभिर्गुणयेतानि तत्र च । अभीष्टतिथिपर्यन्तान् पर्वणोऽस्य तिथीन् क्षिपेत् ॥ ४३ ॥ हियते षडशीत्याख्य शतेन राशिरेष च । लब्धेऽङ्के विषमे ज्ञेयमतीतं दक्षिणायनम् ॥४४॥ ज्ञेयं लब्धे समे चाङ्केऽतिक्रान्तमुत्तरायणम् । एवं चात्रायनज्ञानोपाय एष प्रदर्शितः ॥ ४५ ॥ षडशीतिशतेनाथ, तिथिराशौ हतेऽत्र यत् । शेषं स्यादथवा भागाला मे यत्स्याद्यथास्थितम् ॥ ४६ ॥ तच्चतु विधायैकत्रिंशता प्रविभज्यते । यल्लब्धं तान्यङ्गुलानि यच्छेषं तेऽङ्गुलांशकाः ॥ ४७ ॥ याम्यायने ध्रुवाजोऽस्ति यः पादद्वयलक्षणः । स्यात्तत्रैतावतो वृद्धी, पौरुष्यहि विवक्षिते ॥ ४८ ॥ सौम्यायने ध्रुवाकोऽस्ति, यश्चतुष्पादलक्षणः । ततश्चैतावतो हानौ, पौरुयहि विवक्षिते ॥ ४९ ॥ युगस्य पर्वणि प्राज्ञ !, पञ्चाशीतितमे ननु । पञ्चम्यां स्यात्कतिपदा, पौरुषीति वद द्रुतम् ॥ ५० ॥ अतीतानामिह चतुरशीतिर्याऽस्ति पर्वणाम् । षष्ट्याढ्या द्वादशशती, सा स्यात्पञ्चदशाहता Jain Education ational For Private & Personal Use Only पौरुषी प्रकरणं २० २५ ॥४०७ ॥ २८ linelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy