SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ शतत्रयी ॥ ६४ ॥ सुखावबोधाय चात्र यन्त्रकं । यथार्कोडव्यवस्थैवमेकस्याब्दस्य दर्शिता । पञ्चानामपि वर्षाणां, तथा ज्ञेया युगे बुधैः ॥६६॥ ज्ञातुं सूर्यस्य नक्षत्रं, विवक्षिततिथावथ । करणं प्रोच्यते पूर्वाचार्यदर्शितया दिशा ॥ १६ ॥ युगेऽतीतपर्वसङ्ख्या, प्राग्वत्पश्चदशाहता। विवक्षितदिनात्पूर्वमतीतैस्तिथिभिर्युता ॥ १७ ॥ गौरवम-11 वर्जिताऽथ त्रिभिः शतैः। विभज्यते सा षट्पट्याऽधिकैलब्धं च वत्सरः ॥ ६८॥ शेषं भवति यत्तस्माद्यथार्ह वक्ष्यमाणकम् । संशोध्यते शोधनकं, गतनक्षत्रसूचकम् ॥३९॥ सप्तषष्ट्या त्रिशत्याऽल्पा, भागं चेन्न | क्षमेत सा । तदा शोध्यं शोधनकमादावेवात्र संभवेत् ॥७०॥ चतुर्विशत्या मुहूत्तैरधिकं दिवसाष्टकम् । पुष्यस्य स्याच्छोधनकमथान्येषां तदुच्यते ॥ ७१ ॥ रात्रिन्दिवानि द्वाषष्टिर्मुहूर्ता द्वादशोपरि । उडूनामुत्तराफाल्गुन्यन्तानां शोधनं भवेत् ॥७२॥ भानां विशाखान्तानां च, षोडशाभ्यधिकं शतम् । भानां तथोत्तराषाढान्तानां व्यशीतियुक् शतम् ॥ ७३ ॥ चतुष्पश्चाशदधिकमहोरात्रशतद्वयम् । षण्मुहूर्ताधिकं प्रौष्ठपदान्तानां विशोधनम् ॥ ७४ ॥ एकविंशतिसंयुक्तमहोरात्रशतत्रयम् । षण्मुहूर्त्तयुतं रोहिण्यन्तानां शोधनं मतम् ॥७॥ १० एकषष्ट्या समधिकमहोरात्रशतत्रयम् । स्याद् द्वादशमुहत्तोंढ्यं, पुनर्वसन्तशोधनम् ॥ ७६ ॥ विना पुष्यं शोधनकान्यमूनि निखिलान्यपि । अध्यक्षेत्रनक्षत्रावधिकानि भवन्ति वै॥७७॥ यथाहं च शोधनके, शोधिते शिष्यतेऽत्र यत् । एकादीनि ततो भानि, शोध्यानि वस्खमानतः ॥ ७८ ॥ वस्त्रमानं चाईक्षेत्रादीनां नक्षत्राणां प्रागुक्तमेव ॥ एवं क्रमाच्छोध्यमानं, यन्नक्षत्रं न शुध्यति । तद्वर्त्तमानं नक्षत्रं, ज्ञेयं तस्यां तिथौ रवेः Jain Educa t ional For Private & Personal Use Only ANww.jainelibrary.org Holl
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy