________________
नापीकरणं च
लोकप्रकाशे ॥७९॥ उदाहरणं चात्र-युगस्य प्रथमे वर्षे, दशपर्वव्यतिक्रमे । पञ्चम्यां सूर्यनक्षत्रं, किमित्यत्र निरूप्यते ॥८॥ सूर्यनक्षत्रकालनिरू- अतीतपर्वणां सङ्ख्या, याऽस्त्यत्र दशलक्षणा । सा पञ्चदशनिघ्ना स्यात्पश्चाशदधिकं शतम् ॥८१॥ चतुष्पश्चाशं करणं पौरुपणे शतं स्यात्तद्गतस्तिथिभियुतम् । शतं च स्याद् द्विपञ्चाशमवमद्वितयोज्झितम् ॥८२॥ सषषष्ट्या त्रिशत्या तागं
न सहते कृशम् । तत आदित एवात्र, शोधनोपक्रमोऽर्हति ॥ ८३ ॥ संभवेच्छोधनं चात्र, षोडशाभ्यधिक ॥४०५॥
शतम् । विशाखान्तानि शुद्धानि, भानि ज्ञेयानि तेन च ॥८४॥ शेषं तिष्ठति षट्त्रिंशत् , ततः शुद्ध्यति राधिका। या द्वादशमुह ख्यत्रयोदश दिनात्मिका ॥ ८५ ॥ द्वाविंशतिर्दिनाः शेषाः, साऽष्टादशमुहूर्तकाः । षड्दि- २० न्याऽथैकविंशत्या, मुहूत्तैः शुद्धमिन्द्रभम् ॥ ८६ ॥ शेषा दिनाः पञ्चदश, मुहूर्ताः सप्तविंशतिः। तेभ्यः शुद्धं । मूलभं तन्मानतो राधिकोपमम् ॥ ८७॥ शेषौ द्वौ पञ्चदशभिर्मुहतरधिको दिनौ । एतौ च पूर्वाषाढायास्तदा भुक्ता विवस्वता ॥८८॥ युगेऽर्कोडुनिर्णयोऽयं, दशपर्वव्यतिक्रमे । ज्ञेयस्तिथौ च पञ्चम्यामेवं सर्वत्र भावना॥८९॥
युगेऽथ पौरुषीमानं, ज्ञातुं करणमुच्यते । बर्द्धमानं हीयमानं, याम्ये सौम्येऽयने क्रमात्॥१०॥ शङ्कः पुरुषशब्देन, स्यादेहः पुरुषस्य वा । निष्पन्ना पुरुषात्तस्मात्पौरुषीत्यपि सिद्ध्यति ॥९१ ॥ तथोक्तं नन्दीचूर्णी-"पुरि-II २५
सोत्ति संकू पुरिससरीरं वा, तत्र पुरिसाओ निष्फन्ना पोरिसी" इति, अयं भावः-खप्रमाणा भवेच्छाया, ४०५॥ सायदा सर्वस्य वस्तुनः । तदा स्यात्पौरुषी याम्यायनस्य प्रथमे दिने ॥ ९२॥ ततश्च तस्य पौरुष्यां, तथा छाया 18 विवर्द्धते । यथा सौम्यायनस्यादौ, खमानाद् द्विगुणा भवेत् ॥ ९३ ॥ ततः पुनस्तथा छाया, हीयते सर्वव-18| २८
Jain Education
a
l
For Private & Personel Use Only
Nainelibrary.org