________________
पणे
लोकप्रकाशे विशः शत
विंशः, शतादिवृषभाभिधः ॥ ९१ ॥ चतुर्विशस्त्वातपवान् , पञ्चविंशोऽवमो भवेत् । षड्विंशोऽरुणवान् महर्तप्रक
सप्तविंशो भौमाभिधः स्मृतः ॥ ९२ ॥ अष्टाविंशस्तु ऋषभः, सर्वार्थः स्यात्ततः परः। त्रिंशत्तमो राक्षसाख्यो,रण नक्षत्र. कालनिरूमुहतों यो निशोऽन्तिमः॥९३ ॥ इति मुहर्त्तप्रकरणं ॥
प्रकरणं IT नक्षत्राणां परावर्त, चन्द्रसंबन्धिनामथ । ब्रूमहे प्रत्यहोरात्रं, सूर्यसंबन्धिनामपि ॥ ९४ ॥ भवत्यभिजिदा-19 ॥४०२॥ रम्भो, युगस्य प्रथमक्षणे । अस्य पूर्वोक्तशीतांशुभोगकालादनन्तरम् ॥ ९५॥ श्रवणं स्यात्तस्य चेन्दुभोगका-1
लव्यतिक्रमे । धनिष्ठेत्येवमादीनि, ज्ञेयानि निखिलान्यपि ॥१६॥ अथेन्दुना भुज्यमानमहोरात्रे विवक्षिते । इष्टे तिथौ च नक्षत्रं, ज्ञातुं करणमुच्यते ॥ ९७॥ यस्मिन् दिने चन्द्रयुक्तं, नक्षत्रं ज्ञातुमिष्यते । तस्मादिनात्यागतीतपर्वसङ्ख्या युगादितः ॥९८ ॥ गुण्यते पञ्चदशभिस्ततः प्रागीप्सितात्तिः । तिथीनतीतान् सत्पर्वस-1 कांस्तत्र नियोजयेत् ॥ ९९ ॥ अतीतावमरात्रोना, व्यशीत्या हियतेऽथ सा । लब्धमंशाश्च ये शेषास्तानूद्धोधो है न्यसेत्क्रमात् ॥ ९०० ॥ लब्धमूर्द्ध स्थापितं यत्तद्राशिरिति कथ्यते । अंशा अधःस्थिताः शेषराशिरित्यभि-18 धीयते ॥१॥ राशिं चतुर्गुणीकृत्य, शोधयेदेकविंशतिम् । शेषराशेरधःस्थाच्च, शोधयेत्सप्तविंशतिम् ॥ २॥ २५ आसंभवं लब्धराशेः, शेषराशेश्च शोधयेत् । तामेकविंशतिं सप्तविंशतिं च क्रमान्मुहुः ॥ ३॥ अथोपरि-1॥४०२॥ तनो राशिरेकविंशतिशोधनम् । यद्यल्पत्वान्न क्षमेत, तदा राशेरधस्तनात् ॥ ४॥ एकं रूपं समादाय, सप्तषष्ट्या निहत्य च । राशौ क्षिप्त्वोर्द्धगे कुर्यादेकविंशतिशोधनम् ॥५॥ याऽत्रैकविंशती राशेः, शोध्यतेऽभि
२८
Join Educati
o
nal
For Private
Personal Use Only
Grainelibrary.org