________________
Jain Educat
स्वामिनः प्रयोजनं चैवं लौकिकशास्त्रेषु - इन्द्रो १ विधि २ मित्रा ३ र्यम ४ भू ५ श्री ६ शमना ७ लेषु करणेषु । कलि १ वृष २ फणि ३ मरुतः ४ पुनराशाः क्रमशः स्थिरेषु स्युः ॥ १ ॥ ( आर्या ) अत्र शमनो- यमः स भद्रायाः स्वामी ॥ दशासूनि विधिष्टीनि, दिष्टान्यखिलकर्मसु । राज्यहर्व्यत्ययाद्भद्वाप्यदुष्टैवेति तद्विदुः ॥ २॥ विविष्टीनीति कोऽर्थः ?- एकादशसु करणेषु भद्रा दुष्टेति । शेषकरणप्रयोजनं त्वेवं- शकुनिचतुष्पदनागे किंस्तुघ्ने कौलवे च वणिजे च । ऊर्द्ध संक्रमणं गरतैतिलविष्टिषु पुनः सुप्तम् ॥ ३ ॥ ( आर्या) बववालवे निविष्टं, सुभिक्षं चोर्द्धसंक्रमे । उपविष्टो रोगकरः सुप्तो दुर्भिक्षकारकः ॥ ४ ॥ तथा शीतोष्णवर्षर्त्तषु सूर्य संक्रमाः, क्रमेण सुतोर्द्धनिवेशिनः शुभाः । तथा " पूर्वोत्तरकरणद्वयसंधिगा संक्रान्तिस्तु सुप्तोत्थितेत्याख्या सर्वदाऽप्यशुभेति पूर्णभद्र" इत्याद्यारम्भसिद्धिवार्त्तिके ॥ इति करणप्रकरणं ॥
हर्त्ताः परिवर्त्तन्ते ये त्रिंशत्प्रतिवासरम् । तेषां नामक्रमं वक्ष्ये, सर्वज्ञागमदर्शितम् ॥ ८५ ॥ आद्यो रुद्रो दिनस्यादौ, श्रेयानिति द्वितीयकः । मित्रवायुसुपीताख्यास्तृतीयतुर्य पञ्चमाः ॥ ८६ ॥ षष्ठोऽभिचन्द्रो माहेन्द्रः, सप्तमः स्यादथाष्टमः । बलवान्नवमः पक्ष्मो, दशमो बहुसत्यकः ॥ ८७ ॥ एकादशः स्यादेशानो, द्वादशस्तस्थ (ट) संज्ञकः । भावितात्मवैश्रवणी, त्रयोदशचतुर्दशौ ॥ ८८ ॥ वारुणः स्यात्पञ्चदश, आनन्दः षोडशः स्मृतः । विजयः स्यात्सप्तदशोऽष्टादशो विश्वसेनकः ॥ ८९ ॥ एकोनविंशतितमः प्राजापत्यायो भवेत् । मुहूत्तों विंशतितमो भवत्युपशमाभिधः ॥ ९० ॥ स्यादेकविंशतितमो, गन्धर्वोऽथानिवैश्यकः । द्वाविंशः स्यात्रयो
For Private & Personal Use Only
national
१०
१४
w.jainelibrary.org